________________
ततस्तदनन्तरं माध्याहिकी मध्याह्नकालभाविनी पूजां जिनसपर्या कुर्यात्, कृत्वा विधाय च भोजनमित्यनुवादः। माध्याह्निकीपूजाभोजनयोश्च न कालनियमः । तीव्रबुभुक्षोहि बुभुक्षाकालो भोजनकाल इति रूढेमध्याह्नादागपि गृहीतप्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । अत्र चाऽयं विधिः
जिनपूोचिअदाणं परियणसम्भालणा उचियकिचं । ठाणुवएसो य तहा पञ्चक्खाणस्स सम्भरणं ॥१॥
तथा भोजनाऽनन्तरं सम्भवतो ग्रन्थिसहितादेः प्रत्याख्यानस्य करणं प्रमादपरिजिहीर्पोर्हि प्रत्याख्यानं विना मन युक्तं क्षणमप्यासितुम् । शास्त्रार्थानां रहस्यान्यैदंपर्याणि विचारयदिदमित्थं भवति नेति वा सम्प्रधारयेत्,
कथं! सह साधं । कैः ? तद्विद्भिः तच्छास्त्रार्थरहस्यं विदन्ति ये तैः, गुरुमुखात् श्रुतान्यपि शास्त्रार्थरहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीति कृत्वा ।। १२६ ॥ ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः। कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् ॥१३०॥ . ततस्तदननं यो द्विर्युक्ते स विकालसमये अन्तर्मुहर्तादर्वाग् भोजनं कृत्वा सन्ध्यासमये पुनस्तृतीयवारं देवार्चनं कृत्वा साधुसमीपं गत्वा भूमिकौचित्येन षड्विधावश्यक सामायिक-चतुर्विशतिस्तव-वन्दनक-प्रतिक्रमणकायोत्सर्ग-प्रत्याखानलक्षणं कुर्याततत्र सामायिकमातरौद्रध्यानपरिहारेण धर्मध्यानपरिकरणेन शत्रुमित्रतणकाअनादिषु समता, तच्च पूर्वमेवोक्तम् । चतुर्विशतेस्तीर्थकराणां नामोत्कीर्तनपूर्वकं स्तवो गुणकीर्तनं तस्य च कायो
१ जिनपूजोचितदानं परिजनसंभालनमुचितकृत्यम् । स्थानोपदेशश्च तथा प्रत्याख्यानस्य संस्मरणम् ॥१॥
in Education Interne
For Personal & Private Use Only