________________
परार्थकरणं सत्त्वार्थकरणं जीवलोकसारं पौरुषचिवमेतत् । सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिR कारी भवतीत्याह-शुभगुरुयोगी विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, तथा तद्वचनसेवा सद्गुरुवचनसेवना, न जातु
चिदयमहितमुपदिशति, आभवमासंसारमखण्डा सम्पूर्णा । इदं च प्रणिधानं न निदानरूपम् , प्रायेण निस्सङ्गाभिलाषरूपत्वात् । एतच्चाप्रमत्तसंयतादर्वाक कर्तव्यम् , अप्रमत्तादीनां मोक्षेऽप्यनभिलापात् । तदेवंविधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनम् ।। १२४ ॥ इदानीमनन्तरकरणीयमाहततो गुरूणामभ्यणे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ॥१२५॥ ___ ततोऽनन्तरं गुरूणां धर्माचार्याणां देववन्दनार्थमागतानां खात्रादिदर्शनधर्मकथाद्यर्थ तत्रैव स्थितानाभ्यर्णे उचिते समीपे, उचितत्वं चार्धचतुर्थहस्तप्रमाणात् क्षेत्राद् बहिरवस्थानम् , प्रतिपत्तिाख्यास्यमाना वन्दनकादिरूपा वा, तत्पुरःसरं तत्पूर्वकं, विदधीत कुर्यात् , विशुद्धात्मा निर्मलचित्तो न तु दम्भादियुक्तः, प्रत्याख्यानस्य देवसमीपे कृतस्य प्रकाशनं गुरोः पुरतःप्रकटनम् : त्रिविधं हि प्रत्याख्यानविधानमात्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च ॥ १२५ ॥ प्रतिपत्तिपुरःसरमित्युक्तमिति गुरुप्रतिपत्तिं श्लोकद्वयेन दर्शयतिअभ्युत्थानं तदालोकेऽभियानं च तदागमे। शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥१२६॥ श्रासनाऽभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः॥१२७॥
अभ्युत्थानं ससम्भ्रममासनत्यागः, तदालोके गुरूणामालोकने सति, अभियानमभिमुखं गमनं तदागमे
in Education International
For Personal & Private Use Only
www.jainelibrary.org