SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ हेतुर्भवति यथाभूतात् श्रेणिमवाप्य निस्तरति भवोदधिमिति । अतः कार्ये कारणोपचारादेवमुच्यते । न च चारिअस्य वैफन्यम्, तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति । एतास्तिस्रः स्तुतयो गणधरकृतत्वाद् नियमेनोच्यन्ते केचित अन्ये अपि स्तुती पठन्ति यथा उजितसेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचकवादि अरिहनेमि नमसामि ॥४॥ चत्तारि अट्ठ दस दो प्रबंदिया जिणवरा चउवीसं । परमनिटिअट्ठा सिद्धा सिद्धिं मम दिसंतु ॥ ५॥ सुगमे । एवमेतत्पठित्वोपचितपुण्यसम्भार उचितेष्वौचित्येन प्रवृत्तिरिति ज्ञापनार्थ पठति पठन्ति वा-वेयावच्चगराणं सन्तिगराणं सम्मदिहिसमाहिगराणं करेमि काउस्सग्गं-वैयावृत्यकराणां प्रवचनार्थ व्याप्तमावानां गोमुखयक्षाप्रतिचक्राप्रभृतीनां, शान्तिकराणां सर्वलोकस्य, सम्यग्दृष्टिविषये समाधिकराणाम् , एषां सम्बन्धिनां पप्ठ्याः सप्तम्यर्थत्वादेतद्विषयमेतान वाश्चित्य करोमि कायोत्सर्गम् । अत्र वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छसितेनेत्यादि, तेषामविरतत्वात इत्थमेव तद्भाववृद्धरुपकारदर्शनात् । एतयाख्या च पूर्ववत् । नवरं स्तुतियावृत्यकराणां पुनस्तेनैव विधिना उपविश्य पूर्ववत् प्रणिपातदण्डकं पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधानं कुर्वन्ति । यथाजय वीयराय ! जगगुरु! होउ ममं तुह पभावो भय ।। भवनिव्वेश्रो मम्गाणुसारिया इट्ठफलसिद्धी ॥१॥ लोगविरुद्धच्चायो गुरुजणपूना परत्थकरणं च । सुहगुरुजोगो तन्वयणसेवणा भाभवमखण्डा ॥२॥ lain Education Internal For Personal & Private Use Only T ww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy