________________
योग
लिनस्तेषां वृषभः
॥१३२॥
। किम् ? संसरण
सारसागरः, तस्मात्
इको वि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥३॥
तृतीया एकोऽप्यासतां बहवः, नमस्कारो द्रव्यभावसंकोचलक्षणः, जिनवरवृषभाय-जिनाः श्रुतावधिजिनादयः | प्रकाशः। ॥ तेषां वराः केवलिनस्तेषां वृषभः तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै । स च ऋषभादिरपि भवती
त्याह-वर्धमानाय, यत्नात्कृतः सन्निति शेषः। किम् ? संसरणं संसारस्तियनरनारकामरभवानुभावलक्षणः स | एव भवस्थितिकायस्थितिभ्यामनेकधावस्थानेनालन्धपारत्वात्सागर इव संसारसागरः, तस्मात् तारयति पारं नयतीत्यर्थः । कमित्याह ?---नरं वा नारी वा-नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थम् , नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम् । यथोक्तं यापनीयतन्त्रे
नो खलु इत्थी अजीवो, न यावि अभव्वा, न यावि दंसणविरोहिणी, नो अमाणुस्सा, नो अणायरियउप्पमा, नो असंखेजाउा, नो अइकूरमई, नो अणुवसन्तमोहा, नो असुद्धाचारा, नो असुद्धबोंदी, नो ववसायवज्जिा , | नो अपुवकरणविरोहिणी, नो नवगुणट्ठाणरहिआ, नो अजोग्गा लद्धीए, नो अकल्लाणभायणं ति कहं न उत्तमधम्मस्स साहगा ? इति।
अयमत्र भावः-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य
(१) नो खलु स्त्री अजीवः, न चाप्यभव्या, न चापि दर्शनविरोधिनी, नो अमानुष्या, नो अनार्योत्पन्ना, नो असंख्ये| यायुष्का, नो अतिकरमतिः, नो अनुपशान्तमोहा, नो अशुद्धाचारा, नो अशुद्धशरीरा, नो व्यवसायवर्जिता, नो अपूर्वकरणविरोधिनी, नो नवगुणस्थानरहिता, नो अयोग्या लब्ध्याः , नो अकल्याणभाजनमिति कथं नोत्तमधर्मस्य साधिका ? इति । ।।२३२
For Personal & Private Use Only
Jain Education intenchal
www.jainelibrary.org