________________
त्यम्भूतो धर्मः श्रुतधर्मो वर्धता वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणं शाश्वतमप्रच्युत्या वर्धतामिति; विजयतः परवादिविजयेन, धर्मोत्तरं चारित्रधर्मोत्तरं वर्धताम् , पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्या इति प्रदर्शनार्थम् । तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तम्-'अपुव्वनाणगहणे' इति । प्रणिधानमेतन्मोक्षबीजकन्पं परमार्थतोऽनाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थ कायोत्सर्थ पठति पठन्ति वा। सुअस्स भगवओ करेमि फाउस्सग्गमित्यादि वासिरामीति यावदर्थः पूर्ववत् । नवरम्-श्रुतस्येति प्रवचनस्य सामायिकादेबिन्दुसारपर्यन्तस्य, भगवतो यशोमाहात्म्यादियुक्तस्य, ततः कायोत्सर्गकरणं पूर्ववत्पारयित्वा श्रुतस्य स्तुतिं पठति । ततश्च अमुष्ठानपरम्पराफलभूतेभ्यः सिद्धेभ्यो नमस्कारकरणायेदं पठति पठन्ति वा
सिद्धाणं बुद्धाणं पारगयाणं परम्परगयाणं । लोअग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥१॥
सिद्ध्यन्ति स्म सिद्धा ये येन गुणेन निष्पनाः परिनिष्ठिताः सिद्धौदनवद् न पुनः साधनीया इत्यर्थः तेभ्यो नम इति योगः। ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यथोक्तम्
कम्मे सिप्पे य विजा मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए तवे कम्मक्खए इन ॥१॥
तत्र कर्म आचार्योपदेशरहितं भारवहनकृषिवाणिज्यादि, तत्र सिद्धः, परिनिष्ठितः सह्यगिरिसिद्धवत् । शिल्पं त्वाचार्योपदेशज तत्र सिद्धा। कोकासवर्धकिवत् । विद्या जपहोमादिना फलदा, मन्त्रो जपादिरहितः पाठमात्रसिद्धः; स्त्रीदेवताधिष्ठानां विद्या पुरुषदेवताधिष्ठानस्तु मन्त्रः । तत्र विद्यासिद्ध आर्यखपुटवत्, मन्त्रसिद्धः
१ कर्मणि शिल्पे च विद्यायां मन्त्रे योगे चागमे । अर्थे यात्रायामभिप्राये तपसि कर्मक्षय इति ॥ १॥
Jan Educationneme
For Personal & Private Use Only
mainelibrary.org