________________
03-04-0
Jain Education International
तथा-
चंदे निम्मलयरा आचेसु अहियं पयासवरा | सागरवरगम्भीरा सिद्धा सिद्धिं मम दिसन्तु ॥ ७ ॥
" पञ्चम्यास्तृतीया च " || ८ | ३ | १३६ ।। इति पञ्चम्यर्थे सप्तमी, अतचन्द्रेभ्योऽपि निर्मलतरा : सकलकर्ममलापगमात्, पाठान्तरं वा चन्देहिं निम्मलयरा, एवमादित्येभ्योऽप्यधिकं प्रकाशकराः केवलोद्योतेन लोकालोकप्रकाशकत्वात् । उक्तं च
चाहाणं हा पासे परिमिश्रं वित्तं । केवलिनालम्भो लोआला पयासे ।। १ ।।
सागरवरः स्वयम्भूरमणाख्यः समुद्रः परपहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीराः, सिद्धाः कर्मविगमात् कृतकृत्याः सिद्धिं परमपदप्राप्तिम्, मम दिशन्तु प्रयच्छन्तु । एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवाईचैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति, पठन्ति वा । सव्वलोए अरिहंताणं करेमि काउस्सग्गमित्यादि वोसिरामीति यावत् । व्याख्या पूर्ववत् । नवरम् सर्वश्वासौ लोकश्च अस्तिर्यगूर्ध्वभेदस्त स्मित्रैलोक्ये इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपाचल ज्योतिष्क विमानादिषु, ऊर्ध्वलोके सौधर्मादिषु सन्त्येवाच्चै - त्यानि ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता । इदानीं सर्वेऽर्हन्तस्तद्गुणा इति सर्वलोकसंग्रहः, तदनुसारेण सर्वतीर्थकर साधारणी स्तुतिः । अन्यथा अन्यकायोत्सर्गे अन्या स्तुतिरिति न सम्यगतिप्रसङ्गादिति सर्वतीर्थकराणां स्तुतिरुक्ता । इदानीं येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते १ चन्द्रादित्यगृहाणां प्रभा प्रकाशयति परिमित क्षेत्रम् । केवलिकज्ञानलाभो लोकालोकं प्रकाशयति ॥ १ ॥
For Personal & Private Use Only
++-+NEK
www.jainelibrary.org