________________
Jain Education Internation
R-70+10+++
थूहं रयणविचित्तं कुंथुं सुमिणम्मि तेण कुंथुजियो । सुमिणे अरं महरिहं पासइ जगणी अरो तम्हा || ६ || वरसुरहिमल्लसयणम्मि डोहलो तेरा होड़ मल्लिजिणो । जाया जणणी जं सुव्वयत्ति मुणिसुन्न तम्हा || १० || पणया पचंतनिवा दंसियमित्ते जिगम्मि तेण गमी । रिट्ठरयणं च नेमिं उप्पयमाणं तओ नेमी ।। ११ ।। सप्पं सयणे जणणी जं पासह तमसि तेण पासजिणो । वड्ढइय नायकुलं ति श्रतेश जिणो वद्धमाणु त्ति ।। १२ ।। इति कीर्तनं कृत्वा चेतः शुद्ध्यर्थं प्रणिधानमाह
एवं मए अभिवियरयभला पहीजरमरणा । चउवीसं पि जिणवरा तित्थयरा मे पसीअन्तु ॥ ५ ॥ एवमनन्तरोदितेन विधिना मयेत्यात्मनिर्देशः, अभिष्टुता श्राभिमुख्येन स्तुताः स्वनामभिः कीर्तिता इत्यर्थः । किंविशिष्टास्ते, विधूतरजोमलाः - रजश्च मलं च रजोमले, विधूते प्रकम्पिते अनेकार्थत्वादपनीते वा रजोमले यैस्ते विधूतरजोमलाः, बध्यमानं च कर्म रजः, पूर्वबद्धं तु मलम्, अथवा बद्धं रजो, निकाचितं मलम्, अथवा ऐर्यापथं रजः, साम्परायिकं मलमिति । यतश्चैवंभूता अत एव प्रचीणजरामरणाः कारणाभावात् । चतुर्विंशतिरपि, अपिशब्दादन्येऽपि जिनवराः श्रुतादिजिनेभ्यः प्रकृष्टाः, ते च तीर्थकरा इति पूर्ववत् मे मम किं १ प्रसीदन्तु प्रसा( १ ) स्तूपं रत्नविचित्रं कुन्युं खप्ने तेन कुन्थुजिनः । खप्नेऽरं महार्ह पश्यति जननी, अरस्तस्मात् ॥ ९ ॥ वरसुरभिमाल्यशयने दोहदस्तेन भवति मल्लिजिनः । जाता जननी यत् सुव्रतेति मुनिसुव्रतस्तस्मात् ॥ १० ॥ प्रणताः प्रत्यन्तनृपा दर्शितमात्रे जिने तेन नमिः । रिष्टरत्नं च नेमिमुत्पतन्तं ततो नेमिः ॥ ११ ॥
सर्प शयने जननी यत् पश्यति तमसि तेन पार्श्वजिनः । वर्धते च ज्ञातकुलमिति च तेन जिनो वर्धमान इति ॥ १२ ॥
For Personal & Private Use Only
R-7.0K+
--1) +-04
www.jainelibrary.org