SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ योग- 'अमिसम्भूया सासत्ति सम्भवो तेण वुच्चइ भयवं । अभिनन्दइ अभिक्खं सको अभिनन्दणो तेण ॥ २॥ तृतीयः शास्त्रम् ITI जणणी सम्वत्थ विणिच्छएसु सुमइत्ति तेण सुमइजियो । पउमसयणम्मि जणणीइ डोहलो तेण पउमाभो ॥३॥ IT:प्रकाशः। गब्भगए जं जणणी जाय सुपासा तो सुपासजिणो । जणणीइ चंदपिअणम्मि डोहलो तेण चंदाभो ॥४॥ ॥२२६॥ सम्वविहीसु अकुसला गब्भगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो गन्भगए सीअलो तेणं ॥ ५ ॥ महरिहसिञ्जारुहणम्मि डोहलो होइ तेण सिजंसो। पूएइ वासवो जं अभिक्खणं तेण वसुपुजो ॥६॥ विमलतणुबुद्धिजणणी गब्भगए तेण होइ विमलजिणो । रयणविचित्तमणतं दामं सुमिणे तोऽणंतो ॥७॥ गम्भगए जे जणणी जाय सुधम्मत्ति तेण धम्मजिणो । जाओ असिवोवसमो गब्भगए तेण संतिजिणो ॥८॥ (१) अभिसंभूतानि सस्यानीति संभवस्तेनोच्यते भगवान् । अभिनन्दत्यभीक्ष्णं शक्रोऽभिनन्दनस्तेन ॥२॥ जननी सर्वत्र विनिश्चयेषु सुमतिरिति तेन सुमतिजिनः । पद्मशयने जनन्या दोहदस्तेन पद्माभः ॥ ३॥ गर्भगते यजननी जाता सुपार्श ततः सुपार्श्वजिनः । जनन्याश्चन्द्रपाने दोहदस्तेन चन्द्राभः ॥ ४॥ सर्वविधिषु च कुशला गर्भगते येन भवति सुविधिजिनः । पितुर्दाहोपशमो गर्भगते शीतलस्तेन ॥५॥ महार्हशय्यारोहणे दोहदो भवति तेन श्रेयांसः । पूजयति वासवो यमभिक्षणं तेन वासुपूज्यः ॥ ६ ॥ विमलतनुबुद्धिजननी गर्भगते तेन भवति विमलजिनः । रत्नविचित्रमनन्तं दाम खमे ततोऽनन्तः ॥७॥ गर्भगते यजननी जाता सुधर्मेति तेन धर्मजिनः । जातोऽशिवोपशमो गर्भगते तेन शान्तिजिनः ॥ ८॥ | ॥२२॥ in Education inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy