SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः। क्रमवदसदिति वाच्यम् , सर्वगुणानामेकत्राऽन्योऽन्यसंवलितत्वेनावस्थानात ,तेषां यथारुचि स्तोत्रामिधानेन दोषः। शास्त्रम् एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव हेतुविशेषसम्पत्तृतीया।३। इदानीं स्तोतव्यसम्पद एव सामान्येनो पयोगसम्पदमाह-लोगुत्तमाणं लोगनाहाणं लोगहिमाणं लोगपईवाणं लोगपजोअगराणं-समुदायेष्वपि प्रवृत्ताः शब्दा ॥२१ ॥ अनेकधा अवयवेष्वपि प्रवर्तन्ते इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पश्चास्तिकाया उच्यन्ते, धर्मादीनां वृचिव्याणां भवति यत्र तत क्षेत्रं तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यमिति वचनात् । तथापीह लोकशब्देन भव्यसत्त्वलोक एव । परिगृह्यते, सजातीयोत्कर्ष एवोचमत्वोपपत्तेः। अन्यथा अभव्यापेक्षया सर्वभव्यानामप्युत्तमत्वान्नैपामतिशय उक्तः स्यात् । ततश्च भव्यसत्त्वलोकस्य सकलकल्याणनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, लोकनाथेभ्यः, इह लोकशब्देन बीजाधानादिना संविभक्तो रागाद्युपद्रवेभ्यो रचणीयो विशिष्टो भव्यलोकः परिगृह्यते अस्मिन्नेव नाथत्वोपपत्तेः, योगक्षेमनाथ इति वचनात्, तदिह येषामेव बीजाधानोरेदपोषणैर्योगः, चेमं च तत्तदुपद्रवरक्षणेन ते एव भव्या लोकशब्देन गृह्यन्ते, न चैते योगचेमे सकलभव्यसत्चविषये कस्यचित्सम्भवतः सर्वेषामेव मुक्तिप्रसङ्गाचस्मादुक्तस्यैव लोकस्य नाथा इति । तथा लोकहितेभ्यः, इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नःप्राणिवर्गोंगृह्यते. तस्मै सम्यगदर्शनप्ररूपणरक्षणयोगेन हिता लोकहिताः, तथा लोकप्रदीपेभ्यः, अत्र लोकशब्देन विशिष्ट एव देशना यंशुभिर्मिथ्यात्वतमोऽपनयनेन यथार्ह प्रकाशितज्ञेयभावः संझिलोकः परिगृह्यते तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः। Hन बन्धं प्रति प्रदीपः प्रदीपो नाम, तदेवंविधं लोकं प्रति प्रदीपा लोकप्रदीपाः । तथा लोकप्रद्योतकरेभ्यः, इह लोकशब्देन विशिष्टचतुर्दशपूर्वविडोकः परिगृह्यते, तवैव तत्त्वतः प्रद्योतकरत्वोपपत्तेः, प्रद्योतं च सप्तप्रकारं जीवा ॥२१॥ Jain Education intel For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy