________________
Jain Education International
वस्तुतस्त्वं तत्प्रद्योतकरणञ्च विशिष्टानामेव पूर्वविदां भवति तेऽपि षट्स्थानपतिता एव श्रूयन्ते, न च तेषां सर्वेषामपि प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्टतत्त्वसंवेदन योग्यता, सा च विशिष्टानामेव भवति । तेन विशिष्टचतुर्दश पूर्वविद्भोकांपेक्षया प्रद्योतकराः । एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थ करणाः स्तोतव्यसम्पदः सामान्येनोपयोगसम्पच्चतुर्थी ४ । इदानीमुपयोगसम्पद एव हेतु संपदुच्यते - अभयदयाणं चक्खुदयाखं मागदयाणं सरणदयाखं बोहिदयाणं - इह अभयं सप्तधा इह परलोका दाना-स्मादाऽऽजीव- मरण - श्लाघा भेदनैतत्प्रतिपक्षतोऽभयं विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसे धर्मभूमिकानिबन्धनभूतं वृद्धिरित्यन्येषां तदित्यं भूतमभयं गुणप्रकर्षयेोगादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वाद् भगवन्त एवं ददतीत्यभयदास्तेभ्यः; तथा चक्षुर्देभ्यः, इह चक्षुर्विशिष्टमात्मधर्मरूपं तत्त्वावबोधनिबन्धनं गृह्यते । तच्च श्रत्यन्येषां तद्विहीनस्याचक्षुष्मत इव वस्तुतदर्शनायोगाद् न च मार्गानुसारिणी श्रद्धा सुखेनावाप्यते सत्यां चास्यां कल्याणचक्षुषो भवति वस्तु तस्यदर्शनम् तदियं धर्मकल्पद्रुमस्यावन्ध्यवीजभूता भगवद्भय एव भवतीति चक्षुर्ददतीति चक्षुर्दाः; तथा मार्गदेभ्यः, इह मार्गे भुजङ्गमनलिकाया तुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशम विशेषोऽयममुमन्ये सुखेत्याचक्षते [अस्मिन्नसतेिन यथोचितगुणस्थानावाप्तिर्मार्गविषमतया चेतः स्खलनेन प्रतिबन्धोपपत्तेः, मार्गश्च भगवद्भय एवेति मार्ग ददतीति मार्गदाः तथा शरणदेभ्यः, इह शरणं भयार्तत्राणं तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं विविदिषेत्यन्येषामस्मिंश्च सति तचगोचराः शुश्रूषाश्रवण- ग्रहण - धारण-विज्ञानो हापोह तत्त्वाभिनिवेशा: प्रज्ञागुणा भवन्ति । तस्वचिन्तामन्तरेण तेषामभावात्
For Personal & Private Use Only
CKYOK+
www.jainelibrary.org