________________
तृतीयः प्रकाशः ।
२१
॥
शंग
नेष्यते । एतेऽपि सदा शिवानुग्रहाद कश्चिद्धाधवन्त इप्यन्ते, यदाह-मद्देशानुग्रहाद् बोधनियमाविति तन्निराकरबास्त्रम् |
गाथमाह-स्वयंसंबुन्हे भ्यः स्वश्मात्मना सामव्यत्वादिमामग्री परिपाकान तु परोपदेशात रम्यगविपर्ययेण वुद्धा अवगततयाः स्वयंसंवुद्धास्तेभ्यः । यदि भवान्तरण नथाविधगुरुगनिभानायत्तबोधाम्ने भूपन , तथापि तीर्थ करन्मनि परोपदेशनिरपेक्षा बुद्धाः, यद्यपि च तकाजन्मन्यपि लोकान्ति कत्रिदशावनात भय तिथं पवनेह ' इत्येवंलक्षणाद् दीक्षां प्रतिपयले नयासि वैतालिकवचनानन्तरमहल नरेन्द्रयावान् स्वयमेव प्रवज्यां प्रतिपद्यन्ते । इदानी स्तोतव्यसम्पद् पर देतुविशेषसम्पदुच्यते-पुगिसुत्तमाग पुरिमसीमा पुरिमारपुण्डरीयाणं पुरिलवरगन्धहत्यीj-पुरि शरीरे शयनान् पुरुषा विशिष्टकर्मोदयाद्विशिष्टसंस्थानवन गरीरबादितः मचानेपामुतमाः सहजतयाभव्यत्यादिभावनः श्रेष्ठाः दुरुपोत्तमाः; नथाहि-आसंसारमेते परार्थव्य गनिन उपसर्जनीकृतस्यार्था उपचितक्रियावन्तोऽदीनभावाः सफलारम्भिणो दृढानुशयाः कृतज्ञतापत्तयोऽनु पहतचिना देवगुरुबहुभानिनो गम्भीराशया इति । न खल्वसमारचितमपि वायरलं समानमितरण । न च समारचितोपि काचादिजान्यरत्तीभवति । एवं च यदाहुः सोगताः-नास्तीह कश्चिदभाजनं सच इति, सर्वे बुद्धा भविष्यन्ति इति च, तत् प्रत्युक्तम् । एते
च बाह्यार्थसंवादसत्यवादिभिः संस्कृताचार्यशिष्यनिरुपमानस्तवार्दा एवेष्यन्ते हीनाधिकाभ्यामुपमा मृषेति वचनाFol त्तद्व्यवच्छेदार्थमाह-पुरुषसिंहेभ्यः पुरुषाः सिंहा इव प्रधानाः शौर्यादिगुणभावेन पुरुषसिंहाः, यथा सिंहाः Hशौर्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया तदुच्छेदं प्रति क्रूरतया क्रोधादीन् प्रत्यसहन
(१) भगवस्तीर्थ प्रवर्तय।
॥२१
॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org