________________
Jain Education Internati
श्रूयते हि तत्कालजातेनैव श्रीमहावीरेण शक्रशङ्कापनोदाय वामपादाङ्गुष्ठेन मेरुपर्वतः प्रकम्पितः ७ । प्रयत्नः परमवीर्यसमुत्थ एकरात्रिक्यादिमहाप्रतिमाभावहेतुः समुद्धात शैलेश्यवस्थाव्यङ्गः ८ । इच्छा तु जन्मान्तरे सुरजन्मनि तीर्थकरजन्मनि च दुःखपङ्कमग्नस्य जगत उद्दिधीर्षातिशयवती ६ । श्रीर्घातिकर्मोच्छेदविक्रमावात केवलालोकसम्पत्तिः, अतिशय सुखसम्पच्चानुपमा १० | धर्मः पुनरनाश्रवो महायोगात्मको निर्जराफलोऽतिश्रेयान् ११ । ऐश्वर्य तु भक्तिभरावनम्रत्रिदशपतिविहितसमवसरणप्रातिहार्यादिरूपम् १२ । एवम्भूता एव प्रेक्षावतां स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या हेतुसम्पदुच्यते- थाइगराणं वित्थयराणं सयंसंबुद्धाणंआदिकरणशीला आदिकरणहेतवो वा आदिकराः सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद्गम्यते तेभ्यः । यद्यपि सैषा द्वादशाङ्गी न कदाचिन्नासीत्, न कदाचिन्न भवति, न कदाचिन्न भविष्यति, प्रभूच्च भवति च भविष्यति चेति वचनाद् नित्या द्वादशाङ्गी; तथाप्यर्थापेक्षया नित्यत्वं शब्दापेक्षया तु स्वस्वतीर्थेषु श्रुतधर्मादिकरत्वमविरुद्धम् । एतेऽपि कैवल्यानन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते अकृत्स्त्रक्षये कैवन्याभावादिति वचनादिति तद्व्यपोहार्थमाह - तीर्थकरेभ्यस्तीर्यते संसारसमुद्रोऽनेनेति तीर्थ तच्च प्रवचनाधारश्चतुर्विधसङ्घः प्रथमगणधरो वा; यदाहुः - तित्थं भन्ते ! तित्थं ? तित्थयरे तित्थं ? गोयमा ! अरिहा ताव नियमा तित्थंकरे वित्थं पुण चाउवले समणसंघे पढमगणहरे वा, तत्करणशीलास्तीर्थकराः । न चाकृत्स्रचये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्याबाधनात् । एवं ज्ञानकैवन्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवन्ये तु तीर्थकरत्वमस्माभिरपि (१) तीर्थ भगवन् ! तीर्थे ! तीर्थंकरस्तीर्थे ! गौतम ! अर्हस्तावन्नियमात् तीर्थंकरस्तीर्थं पुनश्चतुर्वर्णः श्रमणसङ्घः प्रथमगणधरो वा
For Personal & Private Use Only
10- 1,0381.0.0.0.
www.jainelibrary.org