________________
पृषोदरादित्वादहदिति सित्यति । अथवा अविद्यमान रह एकान्तरूपो देशोऽन्तब मध्यं गिरिगुहादीनां सर्ववेदितया प्रच्छन्नस्य कस्याप्यभावेन येषां तेरहोऽन्तरस्तेम्योऽरहोन्तर्यः अथवा प्ररहदभ्यः वीणरागत्वात् कचिदप्यासक्तिमगच्छद्भयः। अथवा अरहदभ्यो रागद्वेषहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वमावमत्यजनयः । अरिहंताणमिति पाठान्तरं वा; तत्र कर्मारिहन्तृभ्यः । आह च
अढविहं पि हु कम्मं अरिभूयं होइ सयलजीवाणं । तं कम्ममरिहंता अरिहंता तेण वुञ्चति ॥१॥ अरुहंताणमित्यपि पाठान्तरम । तत्र अरोहद्भ्योऽनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात् उक्तश्चदग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्ने नारोहति भवाडरः॥१॥
शाब्दिकास्तु अर्हच्छन्दस्यैव प्राकृते रूपत्रयमिच्छन्ति, यद्वयमवोचाम-"उच्चाईति" || ८।२।१११ ॥ चकाराददितावपि, तेभ्योऽर्हद्भ्यो नमोऽस्त्विति नमःशब्दयोगाच्चतुर्थी, “चतुर्थ्याः षष्ठी"॥८।३।१३१ ।। इति प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी । बहुवचनं चाद्वैतव्यवच्छेदेनाऽहद्वहुत्वख्यापनार्थम्, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थ च । एते चाहन्तो नामाद्यनेकभेदा इति भावार्हत्सम्परिग्रहार्थमाह भगवद्भयः
भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छाश्रीधर्मैश्वर्ययोनिषु ॥१॥
इतिवचनादर्कयोनिवर्जमिह द्वादशधा भगशब्दस्यार्थः स विद्यते येषां ते भगवन्तः, निन्दावर्ज भूम्या(म्रा दिष्वर्थेषु मतुः ज्ञानं तावद्गर्भनिवासात् प्रभृति आदीक्षातो मतिश्रुतावधिलक्षणं दीक्षानन्तरं त्वाघातिकर्मचतुष्टय
(१) अष्टविधमपि खलु कर्माऽरिभूतं भवति सकलजीवानाम् । तत्कारिहन्तारोऽन्तस्तेनोच्यन्ते ॥१॥
Jain Education
T
al
For Personal & Private Use Only
www.jainelibrary.org