________________
योग
वतीय,
शास्त्रम्
॥२१६॥
दो तिम चउर ति पंचा दोनि अ चउरो य हुन्ति तिने य । सक्कथए नव संपय तित्तीसं होन्ति पालावा ॥१॥
एताश्च यथास्थानं नामतः प्रमाणतश्च कथयिष्यन्ते । व्याख्या नमो त्थु णं अरहताणं भगवंताणं तत्र नम इति नैपातिकं पदं पूजार्थ, पूजा च द्रव्यभावसकाचः। तत्र करशिरःपादादिद्रव्यसन्न्यासो द्रव्यसङ्कोचा, भावसवोचस्तु विशुद्धस्य मनसो नियोगः, अस्विति भवतु । प्रार्थनैषा धर्मवीजमाशयविशुद्धिजनकत्वात् । णमिति वाक्यालङ्कारे । अतिशयपूजामहन्तीति अर्हन्तः । यदाह
अरहंति वंदणनमंसणाई अरहंति पयसकारं । सिद्धिगमणं च परिहा भरहता तेण वुच्चंति ॥१॥
सुगद्विषाहः सत्रिशत्रुस्तुत्ये ॥ ५। २ । २६ ॥ इति वर्तमानकालेऽवृश् । कथं वर्तमानकालत्वमिति चेत्, । पूजारम्भस्याऽनुपरमात् । एष एव हि न्याय्यो वर्तमानकालो यत्रारब्धस्यापवर्गो नास्ति । तथा परिहननादर्हन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतवः, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां हननादर्हन्तः ।। तथा रजोहननादर्हन्त:, रजश्च घातिकर्मचतुष्टयं येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणस्वभावत्वे घनसमूहस्थगितगभस्तिमण्डलस्य विवस्वत इव तद्गुणानामभिव्यक्तिर्न भवति तस्य हननादर्हन्तः । तथा रहस्याभावादहन्तः; तथाहि-भगवतां निरस्तनिरवशेषज्ञानावरणादिकर्मपारतच्याणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताम्यां जगदनवरतं युगपत्प्रत्यक्षतो जानतां पश्यतां च रहस्यं नास्ति, तस्माद्रहस्याभावादहन्तः । एषु त्रिवर्थेषु |
(१) द्वौ त्रयश्चत्वारस्त्रयः पञ्च द्वौ च चत्वारश्च भवन्ति त्रयश्च । शक्रस्तवे नव सम्पदस्त्रयस्त्रिंशदू भवन्ति आलापाः ॥१॥ (२) अर्हन्ति वन्दन-नमस्यनाद्यर्हन्ति पूजासत्कारम् । सिद्धिगमने च अर्हा अर्हन्तस्तेनोच्यन्ते ॥१॥
२१६॥
in Education interations
For Personal & Private Use Only
www.jainelibrary.org