________________
tition
चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रिया भ्रमरादयः: पंचिंदिया पश्च श्रावान्तानि इन्द्रियाणि येषां ते पभेन्द्रिया मूषकादयः । विराधनाप्रकारमाह ----अभिया अभिपुग्खा हताश्चरणन घट्टिताः, उत्क्षिप्य क्षिप्ता वाः वत्तिा वर्तिताः पुञ्जीकृताः धूलिचिक्खल्लादिना स्थगिताः; लेसिया श्लेषिता: पिष्टा भूम्यादिषु वा लगिताः; संघाइया संघातिताः अन्योन्यगात्रैरेकत्र लगिता:: संघट्टिया संघट्टिताः मनाक स्पृष्टाः परिश्रावित्रा परितापिताः समन्ततः पीडिताः: किलामिश्रा नमिता ग्लानिमापादिता मारणान्तिकं ममृद्घातं नीता इत्यर्थः; उद्दविश्रा अवद्राविता उत्रासिताः; ठाणाओ ठाणं संकामिया स्वस्थानात् परस्थानं नीताः जीवियाग्रो ववरोविया जीविताद व्यपरोपिता मारिता इत्यर्थः;-तस्स तस्य अभिहया इत्यारभ्योक्तविराधनाप्रकारम्य सर्वस्य मिच्छा मि दुकडं मिथ्या मे दुष्कृतम् एतद् दुष्कृतं मिथ्या मे भवतु तिफलं भवत्वित्यर्थः । मिच्छा मि दुक्कडमित्यस्थ पूर्वाचायो निरुक्तविधिमुपदर्शयन्ति तद्यथा
मित्ति मिउमद्दवत्थे छत्ति य दोसाण छायण होइ मिति अमेराए ठिो दुत्ति दगंछामि अप्पाणं ॥१॥ कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेणं । एमो मिच्छादुकडपयक्खरत्थो समासेणं ।। २ ।।
एवमालोचनाप्रतिक्रमणरूपं द्विविधं प्रायश्चित्तं प्रतिपद्य कायोत्सर्गलक्षणं प्रायश्चित्तं प्रतिपित्सुरिदं मूत्रं पटतितस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि
(१) मीति मृदु-मार्दवार्थे छेति च दोषाणां छादने भवति । मीत्यमर्यादायां स्थितो दु-इति जुगुप्स आत्मानम् ॥१॥ केति कृतं मे पापं डेति च लवयामि तदुपशमेन | एप मिच्छादुकड ( मिथ्यादुष्कृत) पदाक्षरार्थः समागेन ।॥ २॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org