SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ तृतीयः शान्त्रम् ॥२१३॥ | कृतलोचादेर्वा; तस्मादन्यथा व्याख्यायते-ईर्यापथः साध्वाचारः, यदाह-ईर्यापथो मौनध्यानादिकं भिक्षुव्रतं तत्र भवा ऐर्यापथिकी; काऽसौ ? विराधना साध्वाचाराविक्रमरूपा तस्या इच्छामि प्रतिक्रमितुमिति सम्बन्धः ।। साध्वाचारातिक्रमश्च प्राणातिपातादिरूपः । तत्र च प्राणातिपातस्यैव गरीयस्त्वम् , शेषाणां तु पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरः प्रपश्चः । क सति विराधना ? गमणागमणे गमनं चागमनं च समाहारद्वन्द्वस्तसिन् , गमनं प्रयोजने सति बहिर्यानम् आगमनं प्रयोजनसमाप्तौ स्वस्थान एव गमनम् ।। गमनागमनेऽपि कथं विराधना ? इत्याह-पाणक्कमणे प्राण्याक्रमणे प्राणिनो द्वीन्द्रियादयस्तेषामाक्रमणं पादेन पीडनं प्राण्याक्रमणं तत्र तथा बीअक्कमणे बीजाक्रमणे, अनेन बीजानां जीवत्वमाह; तथा, हरिअक्कमणे हरिताक्रमणे अनेन सकलवनस्पतेः, तथा ओसाउजिंगपणगदगमट्टीमक्कडासंताणासंकमणे, अवश्यायो जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिहरणार्थम् , उत्तिंगा गर्दभाकृतयो जीवाः, ते हि भूमौ विवराणि कुर्वन्ति, कीटिकानगराणि वा उत्तिंगाः; पनकः पञ्चवर्णोलि दकमृत्तिका अनुपहतभूमौ चिक्खिल्लः अथवा, दकशब्देनाप्कायो गृह्यते मृत्तिकाशब्देन तु पृथ्वीकाय इति; मर्कटः कोलिकस्तस्य सन्तानो जालकम् , ततश्चाव| श्यायश्चोत्तिङ्गश्चेत्यादिद्वन्द्वः तेषां संक्रमणमाक्रमणं तसिन् । कियन्तो वा भेदेनाख्यातुं शक्यन्ते ? इत्याह-जे मे जीवा विराहिया ये केचन सर्वथा मया जीवा विराधिता दुःखे स्थापिताः; ते च एगिदिया एकं स्पर्शनमात्रमिन्द्रियं येषां ते एकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिलक्षणाः बेइंदिया द्वे स्पर्शनरसने इन्द्रिये येषां ते द्वीन्द्रियाः कुम्यादयः; तेइंदिया त्रीणि स्पर्शनरसनघ्राणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः पिपीलिकादयः; चउरिंदिया ॥२१३॥ JanEducation inted For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy