________________
तृतीयः
शान्त्रम् ॥२१३॥
| कृतलोचादेर्वा; तस्मादन्यथा व्याख्यायते-ईर्यापथः साध्वाचारः, यदाह-ईर्यापथो मौनध्यानादिकं भिक्षुव्रतं तत्र भवा ऐर्यापथिकी; काऽसौ ? विराधना साध्वाचाराविक्रमरूपा तस्या इच्छामि प्रतिक्रमितुमिति सम्बन्धः ।। साध्वाचारातिक्रमश्च प्राणातिपातादिरूपः । तत्र च प्राणातिपातस्यैव गरीयस्त्वम् , शेषाणां तु पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरः प्रपश्चः । क सति विराधना ? गमणागमणे गमनं चागमनं च समाहारद्वन्द्वस्तसिन् , गमनं प्रयोजने सति बहिर्यानम् आगमनं प्रयोजनसमाप्तौ स्वस्थान एव गमनम् ।। गमनागमनेऽपि कथं विराधना ? इत्याह-पाणक्कमणे प्राण्याक्रमणे प्राणिनो द्वीन्द्रियादयस्तेषामाक्रमणं पादेन पीडनं प्राण्याक्रमणं तत्र तथा बीअक्कमणे बीजाक्रमणे, अनेन बीजानां जीवत्वमाह; तथा, हरिअक्कमणे हरिताक्रमणे अनेन सकलवनस्पतेः, तथा ओसाउजिंगपणगदगमट्टीमक्कडासंताणासंकमणे, अवश्यायो जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिहरणार्थम् , उत्तिंगा गर्दभाकृतयो जीवाः, ते हि भूमौ विवराणि कुर्वन्ति, कीटिकानगराणि वा उत्तिंगाः; पनकः पञ्चवर्णोलि दकमृत्तिका अनुपहतभूमौ चिक्खिल्लः अथवा, दकशब्देनाप्कायो गृह्यते मृत्तिकाशब्देन तु पृथ्वीकाय इति; मर्कटः कोलिकस्तस्य सन्तानो जालकम् , ततश्चाव| श्यायश्चोत्तिङ्गश्चेत्यादिद्वन्द्वः तेषां संक्रमणमाक्रमणं तसिन् । कियन्तो वा भेदेनाख्यातुं शक्यन्ते ? इत्याह-जे मे जीवा विराहिया ये केचन सर्वथा मया जीवा विराधिता दुःखे स्थापिताः; ते च एगिदिया एकं स्पर्शनमात्रमिन्द्रियं येषां ते एकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिलक्षणाः बेइंदिया द्वे स्पर्शनरसने इन्द्रिये येषां ते द्वीन्द्रियाः कुम्यादयः; तेइंदिया त्रीणि स्पर्शनरसनघ्राणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः पिपीलिकादयः; चउरिंदिया
॥२१३॥
JanEducation inted
For Personal Private Use Only