________________
Jain Education International
'पंचगो पणिवाओ थयपाढो होइ जोगमुद्दाए । वन्दन जिणमुद्दाए पणिहाणं मुत्तसुत्ती ॥ १ ॥ दो जाण दोन करा पंचमयं होइ उत्तिमंगं तु । सम्मं संपणिवाओ नेओ पंचगपणिवाओ || २ || पोष्यंत रिअंगुलिको सागारेहिं दोहिं हत्थेहिं । पिट्टोवरिकाप्पर संठिएहिं तह जोगमुद्दति ॥ ३ ॥ चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमत्र । पायाणं उस्सग्गो एसा पुण होइ जियमुद्दा || ४ || मुत्तासुत्तमुद्दा जत्थ समा दोवि गब्भिया हत्था । ते पुण खिडालदेसे लग्गा भन्ने अलग्गति ॥ ५॥ इत्यादि । ऐर्यापथिकीप्रतिक्रमणपूर्वकं चैत्यवन्दनमित्युक्तम् । तत ऐर्यापथिकीसुत्रं व्याख्यायते तच्च इच्छामि पडिकमिमित्यादि तस्स मिच्छामि दुक्कडमित्यन्तम्, इच्छामि पडिकमिउं इरियावहियाए बिराहणाए; · इच्छामि अभिलषामि प्रतिक्रमितुं प्रतीपं क्रमितुम्, ईरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्था ईर्यापथः, तत्र भवा पथिक का विराधना जन्तुबाधा, तस्या ऐर्यापथिक्या विराधनायाः सकाशात् प्रतिक्रमितुमिच्छामीति सम्बन्धः । अस्मिंश्च व्याख्याने ईर्ष्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्याद्, न तु शयनादेरुत्थितस्य (१) पञ्चाङ्गः प्रणिपातः स्तवपाठो भवति योगमुद्रया । वन्दनं जिनमुद्रया प्रणिधानं मुक्ताशुक्त्या ॥ १॥
जानुनी ौ करौ पञ्चकं भवत्युत्तमाङ्गं तु । सम्यक् संप्रणिपातो ज्ञेयः पञ्चाङ्गप्रणिपातः ॥ २ ॥
अन्योन्यान्तरिताङ्गुलिकोशागा (का) राम्यां द्वाभ्यां हस्ताम्याम् । उदरोप रिकूर्पर संस्थिताम्यां तथा योगमुद्रेति ॥ ३ ॥ चत्वार्यङ्गुलानि पुरत ऊनानि यत्र पश्चिमकः । पादयोरुत्सर्ग एषा पुनर्भवति जिनमुद्रा ॥ ४ ॥ मुक्ताशुक्तिमुद्रा यत्र समौ द्वावपि गर्भितौ हस्तौ । तौ पुनर्ललाटदेशे लग्नावन्यावलग्नाविति ॥ ५ ॥
For Personal & Private Use Only
1-1-1-1
www.jainelibrary.org