SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः। बोम | एतत्कि शिरसि स्थितं मम पितुः खण्डं सुधादीधिते-ालाट किमिदं विलोचनमिदं हस्तेऽस्य किं पनगः । 1 इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिना, प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः॥१॥ तथा॥२१२॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्यन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणावः, शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लदम्याः पुनातु ॥१॥ - अनेन च सम्पूर्णो वन्दनाविधिरुपलचितः। यथा'तिनि निसीहिय तिनि य पयाहिणा तिनि चेव य पणामा । तिविहा पूजा य तहा अवत्थतियभावणं चेव ॥१॥ तिदिसिनिरक्खणविरई भूमीई पमजणं च तिक्खुत्तो । वष्माइतियं मुद्दातियं च तिविहं च पणिहाणं ॥२॥ पुष्फामिसथुइभेया तिविहा पूमा अवत्थतियगं तु | छउमत्थ-केवलिचं सिद्धत्तं भुवणनाहस्स ॥३॥ वयाइतियं तु पुणो वखत्थालम्बणस्सरूवं तु । मणवयणकायजाणअंतिविहं पणिहाणमवि होइ ॥ ४ ॥ तथा(१) तिम्रो नैषेधिक्यस्तिस्रश्च प्रदक्षिणास्त्रयः एव च प्रणामाः । त्रिविधा पूजा च तथाऽवस्थात्रिकभावनं चैव ॥१॥ त्रिदिग्निरीक्षणविरतिभूमौ प्रमार्जनं च त्रिकृत्वः (त्रिः) । वर्णादित्रिकं मुद्रात्रिकं च त्रिविधं च प्रणिधानम् ॥ २॥ पुष्पामिषस्तुतिभेदास्त्रिविधा पूजाऽवस्थात्रिककं तु । छद्मस्थ-केवलित्वं सिद्धत्वं भुवननाथस्य ॥ ३ ॥ वर्णादित्रिकं तु पुनर्वालम्बनखरूपं तु । मनो-वचन-कायजनितं त्रिविधं प्रणिधानमपि भवति ॥ ४॥ ॥२१२॥ in Education inter ! For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy