________________
श्रावकधर्मप्रासाद इति ॥ १२१ ।।
इदानीं महाश्रावकस्य दिनचर्यामाहब्राझे मुहर्न उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन्। किंधर्मा किंकुलश्चास्मि किंवतोऽस्मीति च स्मरन् ।।१२।।
पञ्चदशमुहूर्ता रजनी, तस्यां चतुर्दशो मुहूतों ब्राह्मस्तस्मिन्नुत्तिष्ठेत् निद्रां जह्यात; परमे तिष्ठन्तीति परमेष्टिना पश्चाईदादयस्तेषां स्तुति नमो अरिहन्ताणमित्यादिरूपामायन्ति कतहुमान कार्यभूतां परममङ्गलार्थ वा पठन्नव्यक्तवर्णामिति शेषः । यदाह
परमेट्ठिचिन्तगं माणसम्मि सेजागएण कायव्वं । सुत्ता विणयपवित्ती निवारिया होइ एवं तु । १॥
अन्ये त्वविशेषेणैव नमस्कारपाठमाहुन सा काचिदवस्था यस्यां पश्चनमस्कारस्यानधिकार इति मन्वानाः।। न केवलं पठन्, को धर्मो यस्याऽसौ किंधा, किं कुलं यस्याऽसौ किंकुलः, किं व्रतं यस्याऽसौ किंवतोऽस्मीत्यहमिति च स्मरन्निदं भावतः स्मरणम् । उपलक्षणत्वात्के गुरवो ममेति द्रव्यतः, कुत्र ग्रामे नगरादौ वा वसामीति क्षेत्रतः, कः कालः प्रभातादिरिति कालतश्चेत्यादि सरन् , धर्मस्य जैनादेः, कुलस्येक्ष्वाक्कादेः, व्रतानामणुव्रतादीनां स्मरणे तद्विरुद्वपरिहारस्येपत्करत्वात् ॥ १२२ ॥ ततः| शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि।प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥१२३।।
(१) परमेष्ठिचिन्तनं मानसे शय्यागतेन कर्तव्यम् । मुक्त्वा विनयप्रवृतिर्निवारिता भवति एवं तु ॥१॥
in Education Interations
For Personal & Private Use Only