SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ भास्त्रम् ॥२०॥ -+ -+ य: सहाहामनित्यं क्षेत्रेषु न धन वपेत् । कथं वगश्चारित्रं दुश्च स सनात् ।।१२१। तृतीय मदिति निधमानमरतो हि धनस्य कथं दानं भवेद ? सदपि बाहां शरीगडहि भने प्रान्तमा कम्य प्रकाश चिहानं न शक्यं वर्त, बाधमपि यदि निन्यमाकालस्थायि भवेत् तदा न दीयेनापि वनिन्यं चौरजलज्यलनदायादपार्थिवादिहरणीयं प्रयत्नगोपितमपि पुण्यक्षयेऽवश्यं विनश्यति : यदस्मद्गुरवः । अत्थं चोग विलुपति उद्दालंति य दाइया । राया वा संबगबेइ बला मोडीइ कन्थः ।। जलगा वा विमासेइ पाणियं वा पलावए । अबदारंण निग्गच्छे बमणोपहयम्स वा ।।२। भूमिंगोषियं चेव हरन्ति वन्तरा सुरा । उज्झित्ता जाइ सव्वं पि मरन्तो वा परं भवं ॥ ३ ॥ अनित्यमपि स्वधनं किञ्चित्क्षेप्तुं शक्यते, न हि बहुतैलमस्तीति पर्वता अभ्यज्यन्त इत्युक्तम् क्षेत्रेष्विति, क्षेत्राणि ये पतं धनं शतसहस्रलक्षकोटिगुणं भवति । एवं विधायामपि सामय्यां यः बधनंन वर्षवन बराका निःसच्चवारि महासत्त्वसेवनीयमत एव दुश्चरं कथं समाचरेत् ? : धनमात्रलुब्धो निःसञ्चः कथं सर्वसङ्गत्यागरूपं चारित्रं विदधीत ?, अनाराधितचारित्रश्च कथं सद्गतिं प्राप्नुयात् ?, मर्यविरतिप्रतिपत्ति कल शारोपण फलो हि चौरा बिलुम्पन्ति, उद्दालयन्ति च दायादाः । राना वा संवारयति बलातु मुद्यते कुत्रापि ।।१।। सली या विनाशयति पानीयं वा प्लावयति । अपद्वारेण निर्गच्छेत् व्यसनोपहतस्य वा ।।२।। नाम संबोपिलमेव हन्ति व्यन्तराः मुराः । उज्झित्वा याति समपि नियमाणो वा परं भवम् ।। ३ ।। २०६ -+ in Education Internal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy