SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ पश्यामः । दृष्प्रमहयक्षिणीनागिनास्यव्रतिवतिनीधारशरदपश्चिमा नत्यश्रीः। नत्कथं श्राविकाः पापबद्धनितानिदर्शनेन दुष्यन्ने ? । नम्मा हरण न परिहरणीयाः, वात्सल्यं चासा करीयामिन्यनं प्रसजेन । न केवलं सप्तक्षेच्या धनं वपन महायापक उच्चने, किन्त्वतिदीनेष्वपि नि:स्वावधिपगुरोगातप्रभृतिषु कृपया केवलया धनं वरन् ननु भया। भक्तिपूर्वक दि मप्तव्यां यथोचितं दानम् । अतिदीने त्वपि पारिनपावापात्रमविमृष्ट कल्पनीयाकल्पनीयप्रकार केवचया रुपया स्वधनस्य वपनं न्याय्य भगवन्नोऽपि निष्क्रमणकालेनपेक्षितपात्रापात्रविभागं करुणया सांवत्सरिकदानं दत्तवन्त इति । तदेवं भक्त्या सप्तक्षेत्र्यां दीनेषु चातिदयया धनं वपन महाश्रावक उच्यते । ननु श्रारक इत्युच्यताम् , महाश्रावक इतितुचविशेपर्ण किमर्थ ? उच्यते-- श्रावकत्वमविरतानामेकाद्यणुव्रतधारिणां च शृणोतीति व्युत्पत्योच्यते : यदाह-- सम्पत्तदंसणाई पइदियह जइजणा सुणेई य ! सामायारिं परमं जो खलु तं भावयं बिन्ति ॥१॥ श्रद्धालुतां श्राति पदार्थचिन्तनाद्, धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवना-दद्यापि तं श्रावकमाहुरञ्जसा ।। २ ।। इति निरुक्ताच्च श्रावकन्वं सामान्यस्यापि प्रसिद्धम् । विवक्षितस्तु निरतिचारसकलव्रतधारी सप्तक्षेत्रीलक्षणे क्षेत्रे धनवपनादर्शनप्रभावकतां परमां दधानो दीनेषु चात्यन्तकृपापरो महाश्रावकशद्धनोच्यत इत्यदोषः । १२० । सप्तक्षेत्र्यां धनवपनं व्यतिरेकद्वारेण समर्थयते--- (१) संप्राप्तदर्शनादिः प्रतिदिवसं यतिजनात् शृणोति च । सामाचारी परमां यः खलु तं श्रावकं अवते ॥१॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy