SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥२०८॥ Jain Education Intern करणमिति । श्राविकातु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । तत्र ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः सार्मिकत्वेन माननीयाः । ननु स्त्रीणां कुतः शीलशालित्वम् , कुतो वा रत्नत्रयुक्तत्वम् , स्त्रियां हि नाम लोक लोकोत्तरे चानुभवाच्च दोषभाजनत्वेन प्रसिद्धाः । एताः खल्वभूमिजा विषकन्दल्यः, अभ्रसम्भवा वज्राशनयः असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दरा व्याघ्यः प्रत्यक्षा राक्षस्यः असत्यवचनस्य साहसस्य, बन्धुस्नेहविघातस्य सन्तापहेतुत्वस्य निर्विवेकत्वस्य च परमं कारणमिति दूरतः परिहार्या, तत्कथं दानसंमानवात्सल्यविधानं तासु युक्तियुक्तम् १ । उच्यते--अनेकान्त एपः, यत् स्त्रीणां दोषबहुलत्वमुच्यते, पुरुषेष्वपि हि समानमेतत् । तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतनाः स्वामिद्रोहिणो देवगुरुत्रञ्चकाच दृश्यन्ते । तद्दर्शनेन च महापुरुषाणामवज्ञा कर्तुं न युज्यते, एवं स्त्रीणामपि । यद्यपि कासाञ्चिद्दोपबहुलत्वमुपलभ्यते, तथापि कासांचिद् गुणबहुलत्वमप्यस्ति । तीर्थकरादिजनन्यो हि स्त्री तत्तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्तं मुनिभिरपि स्तूयन्ते । लौकिका अध्याहु: निरतिशयं गरिमाणं तेन युक्त्या वदन्ति विद्वांसः । तं कमपि वहति गर्भं जगतामपि यो गुरुर्भवति ॥ १ ॥ इति ॥ काश्चन स्वशील प्रभावादग्नि जलमित्र, विषधरं रज्जुमित्र, सरितं स्थलमित्र, विषममृतमिव कुर्वन्ति । चतुर्वर्णे च सङ्घे चतुर्थमङ्गं गृहमेधिस्त्रियोऽपि । सुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि स्वर्गभूमिषु पुनः पुनर्बहुमतचारित्राः प्रबल मिध्यात्वैरप्यक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काचिद्वित्रि (त्र) भवान्तरितमोक्षगमनाः शास्त्रेषु श्रूयन्ते । तदासां जननीनामिव भगिनीनामिव खपुत्रीणामिव वात्सल्यं युक्तियुक्तमेवो For Personal & Private Use Only *lole ··· +3 K+->R<-- 11/0/ तृतीय : प्रकाशः 1120511 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy