________________
मा
तृतीयः
योगशास्त्रम्।
प्रकाशः
२०७॥
स्वयं तीर्णानां परं तारयितुमुद्यतानामा तीर्थङ्करगणधरेभ्य आ चैतदिनदीवितेभ्यः सामायिकसंयतेम्यो यथोचितप्रतिपच्या खधनवपनम्, यथा-उपकारिणां प्रासुकैषणीयानां कल्पनीयानां चाशनादीनां, रोगापहारिणां च भेषजादीनां, शीतादिवारणार्थानां च वस्त्रादीनां, प्रतिलेखनाहेतो रजोहरणादीनां, भोजनाद्यर्थ पात्राणां, औपग्राहिकाणां च दण्डकादीनां, निवासार्थमाश्रयाणां दानम् । न हि तदस्ति यद्रव्यक्षेत्रकालभावापेचयाऽनुपकारकं नाम, तत्सर्वखस्यापि दानम्, साधुधर्मोद्यतस्य स्वपुत्रपुत्र्यादेरपि समर्पणं च । किंबहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वयमनुष्ठानमनुतिष्ठन्ति, तथा तथा महता प्रयत्नेन सम्पादनम् , जिनवचनप्रत्यनीकानां च साधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । यदाह
तम्हा सइ सामत्थे आणाभट्ठम्मि नो खलु उवेहा । अणुकूलगेयरे हि अ अणुसट्ठी होइ दायव्वा ॥१॥
तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनम् । ननु स्त्रीणां निःसवतया दःशीलत्वादिना च मोक्षेऽनधिकारः, तत्कथमेताम्यो दानं साधुदानतुल्यम् । उच्यते-निःसत्त्वमसिडम् , ब्राझीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासवानां नासत्चसम्भवः । यदाह
ब्राझी सुन्दर्यार्या राजीमती चन्दना गणधराज्या। अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥१॥ गार्हस्थ्येऽपि सुसचा विख्याताः शीलवतीतमा जगति।सीतादयः कथं तास्तपसि विशीला विसत्त्वाश्च ? ॥२॥ संत्यज्य राज्यलक्ष्मी पतिपुत्रभ्रातबन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसत्त्वं सत्यभामादेः ? ॥३॥ (१) तस्मात् सति सामर्थ्य आज्ञाभ्रष्टे नो खलूपेक्षा । अनुकूलकेतरे हि चानुशिष्टिर्भवति दातव्या ॥१॥
॥२०७॥
Jan Education Inter
For Personal Private Use Only