SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ मा तृतीयः योगशास्त्रम्। प्रकाशः २०७॥ स्वयं तीर्णानां परं तारयितुमुद्यतानामा तीर्थङ्करगणधरेभ्य आ चैतदिनदीवितेभ्यः सामायिकसंयतेम्यो यथोचितप्रतिपच्या खधनवपनम्, यथा-उपकारिणां प्रासुकैषणीयानां कल्पनीयानां चाशनादीनां, रोगापहारिणां च भेषजादीनां, शीतादिवारणार्थानां च वस्त्रादीनां, प्रतिलेखनाहेतो रजोहरणादीनां, भोजनाद्यर्थ पात्राणां, औपग्राहिकाणां च दण्डकादीनां, निवासार्थमाश्रयाणां दानम् । न हि तदस्ति यद्रव्यक्षेत्रकालभावापेचयाऽनुपकारकं नाम, तत्सर्वखस्यापि दानम्, साधुधर्मोद्यतस्य स्वपुत्रपुत्र्यादेरपि समर्पणं च । किंबहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वयमनुष्ठानमनुतिष्ठन्ति, तथा तथा महता प्रयत्नेन सम्पादनम् , जिनवचनप्रत्यनीकानां च साधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । यदाह तम्हा सइ सामत्थे आणाभट्ठम्मि नो खलु उवेहा । अणुकूलगेयरे हि अ अणुसट्ठी होइ दायव्वा ॥१॥ तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनम् । ननु स्त्रीणां निःसवतया दःशीलत्वादिना च मोक्षेऽनधिकारः, तत्कथमेताम्यो दानं साधुदानतुल्यम् । उच्यते-निःसत्त्वमसिडम् , ब्राझीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासवानां नासत्चसम्भवः । यदाह ब्राझी सुन्दर्यार्या राजीमती चन्दना गणधराज्या। अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥१॥ गार्हस्थ्येऽपि सुसचा विख्याताः शीलवतीतमा जगति।सीतादयः कथं तास्तपसि विशीला विसत्त्वाश्च ? ॥२॥ संत्यज्य राज्यलक्ष्मी पतिपुत्रभ्रातबन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसत्त्वं सत्यभामादेः ? ॥३॥ (१) तस्मात् सति सामर्थ्य आज्ञाभ्रष्टे नो खलूपेक्षा । अनुकूलकेतरे हि चानुशिष्टिर्भवति दातव्या ॥१॥ ॥२०७॥ Jan Education Inter For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy