________________
यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यानं न रोचते जिनवचनम्, तथापि नान्यत् स्वर्गापवर्गमार्गप्रकाशनसमर्थम् इति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम, यतः कल्याणभाजिन एव जिनवचनं भावतो भावयन्ति । इतरेषां तु कर्णशलकारित्वेनामृतमपि विषायते । यदि चेदं जिनवचनं नामविष्यत, तदा धमोधर्मव्यवस्थाशून्य भवान्धकूपे भुवनमपतिष्यत् । यथा च हरीतकी भक्षयेद् विरेककामः इति वचनाद्धरीतकीभक्षणप्रभवविरेकलचणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते, तथा अष्टाङ्गनिमित्तकेवलिकाचन्द्रार्कग्रहचारधातुवादरसरसायनादिभिरप्यागमोपदिष्टैर्दृष्टार्थवाक्यानां प्रामाण्यनिश्चयेनादृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्वेतव्यम् । जिनवचनं च दुषमाकालवशादृच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना तत् पुस्तकेषु लेखनीयं वस्त्रादिभिरभ्यर्चनीयम् । यदाह
न ते नरा दुर्गतिमाप्नुवन्ति, न मुकतां नैव जडस्वभावम् ।
न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम् ॥ १॥ लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् । ते सर्व वाचयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥ २॥ जिनागमपाठकानां वस्त्रादिमिरम्यर्चनं भक्तिपूर्व संमाननं च । यदाहपठति पाठयते पठतामसी, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं, स इह सर्वविदेव भवेन्नरः॥१॥
लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थ दानम्, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति । साधनां च जिनवचनानुसारेण सम्यक् चारित्रमनुपालयतां दुर्लभ मनुष्यजन्म सफलीकुर्वता
Lain Education inter 29
For Personal & Private Use Only
www.jainelibrary.org