SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ २०६॥ ********* 10-10 Jain Education Internatio पेरमरहस्समिसीं समत्तगणिपिडगन्भरिअसाराणं । परिणामि पमाणं निच्छयमवलम्बमायाणं ॥ २ ॥ यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः, तस्य मा भूजिनबिम्बादिविधापनमपि । यदाहुःदेहानिमित्तं पि हु जे कायवहम्मि इह पयट्टन्ति । जिणपूचा काय वहम्मि तेसिमपवत्तणं मोहो ॥ १ ॥ इत्यलं प्रसङ्गेन | जिनागमक्षेत्रे च स्वधनवपनं यथा - जिनागमो हि कुशास्त्रजनितसंस्कारविष समुच्छेदनमहामन्त्रायमाणो धर्माधर्मकृत्याकृत्यभक्ष्यामच्यपेयापेयगम्यागम्यसारासारादिविवेचनहेतुः संतमसे दीप इव, समुद्रे द्वीपमिव, मरौ कम्पतरुरिव, संसारे दुरापः । जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । यदवोचाम स्तुतिषु - यदीयसम्यक्त्वचलात् प्रतीमो भवादृशानां परमाप्तभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥ १ ॥ जिनागमबहु मानिनां च देवगुरुधर्मादयोऽपि बहुमता भवन्ति । किं च केवलज्ञानादपि जिनागम एव प्रामायेनाऽतिरिच्यते । यदाहुः - T उसो सुनाखी जड़ हु गिण्डइ असुद्धं । तं केवली वि भुञ्जइ अपमाणं सुअं भवे इहरा ॥ १ ॥ एकमपि जिनागमवचनं भविनां भवनाशहेतुः । यदाहुः एकमपि च जिनवचनाद्यस्मान्निर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः सामायिकमात्रपद सिद्धाः ॥ १ ॥ इति ॥ ( १ ) परमरहस्यमृषीणां समस्तगणिपिटक भृतसाराणाम् । परिणामितं प्रमाणं निश्चयमवलम्बमानानाम् ॥ २ ॥ ( २ ) देहादिनिमित्तमापि खलु ये कायवधे इह प्रवर्तन्ते । जिनपूजाकायवधे तेषामप्रवतनं मोहः ॥ ३ ॥ ( ३ ) ओघे श्रुतोपयुक्तः श्रुतज्ञानी यदि खलु गृह्णात्यशुद्धम् । तत् केवल्यपि भुङ्क्तेऽप्रमाणं श्रुतं भवेदितरथा ॥१॥ For Personal & Private Use Only: ****--→ 04-6-20 ** तृतीयः प्रकाशः । ॥२०६॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy