________________
03-04 +0.0
Jain Education Intera
•→→30+++*+->
म्य - ईशित्व - वशित्व - प्रतिघातित्व - अन्तर्द्धान- कामरूपित्वादिभेदात् ।
अणुत्वमणुशरीरविकरणम् । येन बिसच्छिद्रमपि प्रविशति तत्र च चक्रवर्त्तिभोगानपि भुङ्क्ते । महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्यम् । लघुत्वं वायोरपि लघुतरशरीरता । गुरुत्वं वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता । प्राप्तिर्भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्व्वताग्रप्रभाकरादिस्पर्शसामर्थ्यम् । प्राकाम्यम भूमाविव प्रविशतो गमनशक्तिः तथा अस्विव भूमावुन्मज्जननिमज्जने । ईशित्वं त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणम् । वशित्वं सर्व्वजीववशीकरणलब्धिः । अप्रतिघातित्वं अद्रिमध्येऽपि निःसङ्गगमनम् । अन्तर्द्धानमदृश्यरूपता । कामरूपित्वं युगपदेव नानाकाररूपविकरणशक्तिः । इत्येवमादयो महर्द्धयः । अथवा प्रकृष्टश्रुतावरणवीर्यान्तराय क्षयोपशमाविर्भूता साधारण महाप्रज्ञर्द्धिलाभा श्रनधीतद्वादशाङ्गचतुर्द्दशपूर्वा पि सन्तो यमर्थ चतुर्द्दशपूर्वी निरूपयति तस्मिन् विचारकृच्छ्रेऽप्यर्थेऽतिनिपुणप्रज्ञाः प्राज्ञश्रमणाः । श्रन्येऽधीतदशपूर्वा रोहिणीप्रज्ञत्यादिमहाविद्यादिभिरङ्गुष्ठप्रसेनिकाभिरल्पविद्यादिभिचोपनतानां भूयसीनामृद्धीनां अवशगा विद्यावेगधारणात् विद्याधर श्रमणाः । केचिद्वीजकोष्ठपदानुसारिबुद्धिविशेषर्द्धियुक्ताः । सुकृष्टवसुमतीकृते क्षेत्रे क्षित्युदकाद्यनेककारणविशेषापेक्षं बीजमनुपहतं यथानेकबीजकोटीप्रदं भवति तथैव ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थबीजश्रवणे सति अनेकार्थबीजानां प्रतिपत्तारो बीजबुद्धयः । कोष्ठागारिकस्थापितानामसङ्कीर्णानामविनष्टानां भूयसां धान्यबीजानां यथा कोष्ठेऽवस्थानं तथा परोपदेशादवधारितानां श्रौतानामर्थग्रन्थबजानां भूयसामनुस्मरणमन्तरेणाविनष्टानामवस्थानात्कोष्ठबुद्धयः । पदानुसारिणोऽनुश्रोतः पदानुसारिणः प्रतिश्रोतः पदा
३
For Personal & Private Use Only
,K•-208-10.0+008-03-200
www.jainelibrary.org