________________
प्रथमः
योग
प्रकाशः।
शास्त्रम्
॥ १२ ॥1
चकार सः॥ ५६ ॥ ततस्तामङ्गली स्वर्णशलाकामिव भास्वतीम् । आलोक्य पादयोस्तस्य पेततुः पोचतुश्च तौ ।। ५७ ॥ निरुरूपयिष रूपं यौ त्वामायातपूविणौ । तावेव त्रिदशावावां सम्प्रत्यपि समागतौ ।। ५८ ॥ सिद्धलब्धिरपि व्याधिवाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत् ॥ १६॥ आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥६० ॥ एतनिदर्शनमात्रं कफलब्धेः प्रदर्शितम् । लब्ध्यन्तरकथा नोक्ता ग्रन्थगौरवभीरुभिः । ६१॥ योगिनां योगमाहात्म्यात्पुरीषमपि कल्पते । रोगिणां रोगनाशाय कुमुदामोदशालि च ॥ ६२॥ मलः किल समाम्नातो द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मको द्वितीयस्तु वपुर्भवः ॥६॥ योगिनां योगसम्पत्तिमाहात्म्याद्विविधोऽपि सः । कस्तू रिकापरिमलो रोगहा सर्वरोगिणाम् ।। ६४ ॥ योगिनां कायसंस्पर्शः सिञ्चन्निव सुधारसैः । क्षिणोति तत्क्षणं सर्वानामयानामयाविनाम् । ॥६५॥ नखाः केशा रदाश्चान्यदपि योगिशरीरगम् । भजते भेषजीभावमिति सवौषधिः स्मृता ॥ ६६ ॥ तथाहि तीर्थनाथानां योगभृच्चक्रवर्तिनाम् । देहास्थिसकलस्तोमः सर्वस्वर्गेषु पूज्यते ॥ ६७ ॥
किञ्च
मंघमुक्तमपि वारि यदङ्गसङ्गमात्रानदीवाप्यादिगतमपि सर्वरोगहरं भवति । तथा विषमूञ्छिता अपि यदीयाङ्गसङ्गिवातस्पर्शादेव निर्विषा भवन्ति । विषसंपृक्तमप्यन्नं यन्मुखप्रविष्टमविषं भवति । महाविषव्याधिवाधिता अपि यद्वचःश्रवणमात्राद्यदर्शनाच्च वीतविकारा भवन्ति । एष सर्वोऽपि सर्वोपधिप्रकारः। एते कफादयो महर्द्धिरूपाः । अथवा महर्द्धयो विभिन्ना एव । वैक्रियलब्धयोऽनेकधा अणुत्व-महत्व-लघुत्व-गुरुत्व-प्राप्ति-प्राका
॥१२॥
Jan Education
For Personal & Private Use Only