SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ योग शानम् । २०५॥ +++ 1 +-+ पमा मनादिविधिनुष्य । त्रिविधा हि जिनप्रतिमाः भक्तिकारिता: स्वयं परेण वा चैत्येषु कारिताः, यातीय' इदानीमपि मनुष्यादिभिर्विधाप्यन्ते मङ्गल्यकारिता या गृहेषु द्वारपत्र मङ्गलाय कार्यन्ते, शश्वत्यस्तु अकारिता एव अधस्तिय गमवलोकाव स्थितेषु जिनभवनेषु वर्तन्त इति । न हि लोकपि नलवान नकित यन्न पारमेश्वरीभिः प्रतिमाभिः पविवितमिति । जिनप्रतिमानां च चीनगगनपाध्यादेश पलादिपिविचित इनि: जिनभवनक्षेत्र स्वधनवपनं यथा-शल्यादिरहितभूमौ स्वयंसिद्धस्योपल काष्ठादिदलस्य ग्रहणेन मूत्र कारादिभृत काजतिसन्धानेन भृत्यानामधिकमूल्यवितरणे न ५जीवनिकायरक्षायतनापूजिन पचनस्य विधापनम् । स विमा भरतादिवद् रत्नशिलाभिर्वद्धचामीकर कुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नभयतोरण शतालङ्कारकृतस्य निशालशालाबानकस्य शालमतिका मणिभूषितस्तम्भादिप्रदेशस्य दह्यमानकरक तरिकाप्रमृतिधूनसमुच्छलमाटसमाजलदशङ्कानत्यत्कल काटकुलकोलाहलस्य चतुर्विधाताद्यनान्दीनिनानादिरोदसीस देवाशप्रभृतिविचित्रवस्त्रोतांचखचितमुक्तावलालङ्कतस उत्पतन्निपत द्वायनल्यद्वन्गत्सिंहादिनादितवासुरसमूहमहिमानुमोदनप्रमोदमानजनस्य विचित्रचित्रचित्रीवितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूपितस्य मूर्धारोपितविजयवैजयन्तीनिवडकिङ्किणीरमत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरी(र) निवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्नो निरन्तरतालारसरासकहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यप्रकुलाङ्गनाचमत्कारितभव्यलोकस्याऽ. भिनीयमान नाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् । असति तु विभो तृणकुट्यादिरूपस्याऽपि । यदाह 1.२०१17 +100 साप in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy