________________
विवक्षित क्षेत्रादप्रियोजनाय पार,
स्व वियतन स्यादितियप्रयोगशाराशिकवतं हि मा भृद् मनागमनादिव्यापार जनिता पन इत्यभिप्रायस गृपते. न तु स्वयं कृतोऽन्यन कारित इति न कथित फले विशेषः प्रन्युन स्वयं गनने पविगुणः , परम्प पुनरनिमालावरीयासमित्यभाव दाप इनि प्रथमोऽविचारः १ । आनयनं विवचितक्षेत्राद् बहिः स्थितख सचेतनादिद्रव्यस्य विक्षितक्षेत्र प्रापणं सामथ्यात् प्रेष्येण ; स्वयं गयने हि व्रतमङ्गः म्यात , परेण तु मानयन न वतमङ्गः स्यादिति बुद्ध्या प्रेष्येण यदानाययति सचेतनादि द्रव्यं तदाऽतिचार इति द्वितीयः । तथा पुद्गलाः परमाणवस्तत्संघातमद्भवा बादरपरिणाम प्राप्ता लोटेष्टकाः काष्ठशलाकादयोऽपि पुद्गलास्तेषां क्षेपणं प्रेरणम् । विशिष्टदशावग्रहे हि लनि कार्यार्थी परतो गमननिपधायदालोटादीन् परेपा बोधनाय विपति, तदा लोष्टादियातसमनन्तरमेव ते वल्लमीपमनुधावन्ति । ततश्च तान् व्यापारयतः स्वयमनुपमर्दकस्यातिनारो भवतीति तृतीयः । शद्ररूपानुपातो चेति शगानुपातो रूपानुपातश्च । तत्र स्वगृहवृत्ति(ति)प्राकारादिव्यवच्छिन्नभूदेशाभिग्रहः प्रयोजने उत्पन्ने स्वयमगमनाद् वृत्ति ति)प्राकारप्रत्यासत्रवर्ती भूत्वा अभ्युत्कासितादिशद्रं करोति, आह्वानीयानां श्रोबेनुपातयति, ते च तच्छन्दश्रवणाचसमीपमागच्छन्ति इति शद्धानुपातो तिचारः । तथा रूपं स्वशरीरसम्बन्धि उत्पन्न प्रयोजनः शद्वमनुच्चारयन् अ हानीयानां दृष्टावनुपात्यति, तद्दर्शनाच ते तत्समीपमागच्छन्तीति रूपानुपातः । इयनत्र भावना-विवक्षितक्षेत्राहिःस्थितं कञ्चन नरं व्रतमङ्गभयादाह्वातुमशक्नुवन् यदा स्वकीयशदबावारूपदर्शव्याजेन तमाकारयति, तदा व्रतमारेक्षत्वाच्छब्दानुपातरूपानुपाताचतिचाराविति चतुर्थपञ्चमी ४।५ । इह चाद्यातिचारद्वयमव्युत्पन्नबुद्धितया सहसा कारादिना
For Personel Private Use Only