________________
तृतीयः
प्रकाश
योग
न सामायिकस्यात्यन्ताभावः, सर्वविरतिसामायिकेपि च तथाऽभ्युपगतमः यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चिशास्त्रम् ।
त्तमुक्तम् । किञ्च सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं भवति । यदाहुळह्या अपि-अभ्यासो
हि कर्मणां कौशलमावहति, न हि सकृत्रिपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति । न चाविधिकृताद् ॥२०२॥
वरमकृतमिति युक्तम्, असूयावचनत्वादस्य । यदाहुः
अविहिकया वरमकयं असूयवयणं भणन्ति समयन्नू । पायच्छित्तं जम्हा अकए गुरुओं कए लहुअं ॥१॥
केचित्तु पोषधशालायां सामायिकमेकेनैव कार्य न बहुभिः, 'एगे अबीए' इति वचनप्रामाण्यादित्याहुः । नायमेकान्तो वचनान्तरस्याऽपि श्रवणात् । व्यवहारभाष्येऽप्युक्तम्-"राजसुयाई पश्च वि पोसहसालाइ संमिलिआ" । इत्यलं प्रसङ्गेन ॥ ११६ ॥ - एते पञ्चातिचाराः सामायिकवते उक्ताः, इदानी देशावकाशिकव्रतातिचारानाह - प्रेष्यप्रयोगानयने पुद्गलक्षेपणं तथा । शब्दरूपाऽनुपातौ च व्रते देशावकाशिके ॥ ११७ ॥ . दिग्व्रतविशेष एव देशावकाशिकव्रतम् , इयांस्तु विशेषः-दिग्व्रतं यावजीवं संवत्सरचतुर्मासीपरिमाणं वा, देशावकाशिकं तु दिवसप्रहरमुहूर्तादिपरिमाणम् । तस्य च पश्चातिचाराः। तद्यथा-प्रेष्यस्याऽऽदेश्यस्य प्रयोगो
(१) अविधिकृतादू बरमकृतमसूयावचनं भणन्ति समयज्ञाः । प्रायश्चित्तं यस्मादकते गुरुकं कृते लघुकम् ॥ १ ॥ (१) राजसुतादयः पञ्चाऽपि पोषधशालायां संमिलिताः।
॥२०२॥
in Education tema
For Personal Private Use Only
www.jainelibrary.org