SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाश योग न सामायिकस्यात्यन्ताभावः, सर्वविरतिसामायिकेपि च तथाऽभ्युपगतमः यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चिशास्त्रम् । त्तमुक्तम् । किञ्च सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं भवति । यदाहुळह्या अपि-अभ्यासो हि कर्मणां कौशलमावहति, न हि सकृत्रिपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति । न चाविधिकृताद् ॥२०२॥ वरमकृतमिति युक्तम्, असूयावचनत्वादस्य । यदाहुः अविहिकया वरमकयं असूयवयणं भणन्ति समयन्नू । पायच्छित्तं जम्हा अकए गुरुओं कए लहुअं ॥१॥ केचित्तु पोषधशालायां सामायिकमेकेनैव कार्य न बहुभिः, 'एगे अबीए' इति वचनप्रामाण्यादित्याहुः । नायमेकान्तो वचनान्तरस्याऽपि श्रवणात् । व्यवहारभाष्येऽप्युक्तम्-"राजसुयाई पश्च वि पोसहसालाइ संमिलिआ" । इत्यलं प्रसङ्गेन ॥ ११६ ॥ - एते पञ्चातिचाराः सामायिकवते उक्ताः, इदानी देशावकाशिकव्रतातिचारानाह - प्रेष्यप्रयोगानयने पुद्गलक्षेपणं तथा । शब्दरूपाऽनुपातौ च व्रते देशावकाशिके ॥ ११७ ॥ . दिग्व्रतविशेष एव देशावकाशिकव्रतम् , इयांस्तु विशेषः-दिग्व्रतं यावजीवं संवत्सरचतुर्मासीपरिमाणं वा, देशावकाशिकं तु दिवसप्रहरमुहूर्तादिपरिमाणम् । तस्य च पश्चातिचाराः। तद्यथा-प्रेष्यस्याऽऽदेश्यस्य प्रयोगो (१) अविधिकृतादू बरमकृतमसूयावचनं भणन्ति समयज्ञाः । प्रायश्चित्तं यस्मादकते गुरुकं कृते लघुकम् ॥ १ ॥ (१) राजसुतादयः पञ्चाऽपि पोषधशालायां संमिलिताः। ॥२०२॥ in Education tema For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy