SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Jain Education Intera घूकादीनां अस्थीनि शङ्खादीनां त्वक् चित्रकादीनां, रोमाणि हंसादीनां तेषां ग्रहणं मूल्यादिना स्वीकारः, रोम्णइत्येकवचनं प्राण्यङ्गत्वात् । श्राकरे तदुत्पत्तिस्थाने, त्रसाङ्गस्य त्रसजीवावयवस्य, वाणिज्यार्थ वाणिज्यनिमित्तं; आकरे हि दन्तादिग्रहणार्थ पुलिन्द्रानां यदा द्रव्यं ददाति तदा तत्प्रति (वि) क्रयार्थ हस्त्यादिवधं ते कुर्वन्ति, श्राकरग्रहं चानाकरे दन्तादेर्ग्रहणे विक्रये च न दोष इति ज्ञापनार्थम् ॥ १०७ ॥ अथ लाचावाणिज्यमाह - । लाक्षामनःशिलानीलीधातकीटङ्कणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥ १०८ ॥ लाक्षा जतु अत्रापि लाक्षाग्रहणमुपलक्षणमन्येषां सावद्यानां मनः शिलादीनाम् । तान्येवाह – मनःशिला कुनटी, नीली गुलिका, धातकी वृक्षविशेषः तस्याः त्वक् पुष्पं च मद्यसन्धानहेतुर्धातकी, टङ्कणः चारविशेषः ; आदिशब्दात् संकटादयो गृह्यन्ते, तेषां विक्रयः । स च पापसदनं टङ्कणमनः शिलयोर्बाह्यजीव घातकत्वेन, नील्या जन्तुघाताविनाभावेन, धातक्या मद्यहेतुत्वेन तत्कल्कस्य च कृमिहेतुत्वेन पापसदनत्वं ततस्तद्विक्रयस्याऽपि पापसदनत्वम् । तदेतद् लाचावाणिज्यमुच्यते ॥ १०८ ॥ अथ रसकेशवाणिज्ये एकेनैव श्लोकेनाहनवनीतवसाक्षौद्रमद्यप्रभृतिविक्रयः । द्विपाञ्चतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः ॥ १०६ ॥ नवनीतं दधिसारं, वसा मेदः, चौद्रं मधु, मद्यं सुरा, प्रभृतिग्रहणात् मज्जादिग्रहः । एषां विक्रयो रसवाणिज्यम्, ३४ For Personal & Private Use Only *.0K 1.0.3-3 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy