________________
योग
तृतीया प्रकाशः।
शास्त्रम्
दजननी गवादीनां च वधबन्धादिहेतुः शकटजीविका प्रकीर्तिता ॥१०४ ॥
१ अथ भाटकजीविकामाहशकटोचलुलायोष्ट्रखराश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्तिर्भवेद्भाटकजीविका ॥१०५॥
शकटशब्द उक्तार्थः, उचाणो बलीवः, लुलाया महिषाः, उष्ट्राः करमाः, खरा रासभा, अश्वतरा वेसराः, वाजिनोऽश्वाः, एतेषां भाटकनिमित्तं यद्भारवाहनं, तस्माद् या वृत्तिः सा भाटकजीविका ॥ १०५॥
अथ स्फोटजीविकामाहसरःकूपादिखननशिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥ १०६ ॥
सरसः कूपस्य आदिग्रहणाद् वापीदीर्घिकादेः खननमोड्डकर्म, हलादिना वा त्रादेर्भूविदारणं , शिलाकुट्टनकर्म पाषाणघटनकर्म; एतैः पृथिव्याः पृथिवीकायस्य य आरम्भ उपमर्दस्तस्य सम्भूतं सम्भवो येभ्यस्तैः पृथिव्यारम्भसम्भूतैःउपलक्षणं चैतद् भूमिखनने वनस्पतित्रसादिजन्तुघातानाम् । एमिर्जीवनं स्फोटजीविका; स्फोटः पृथिव्या विदारणं तेन जीविका स्फोटजीविका ॥ १०६ ॥
अथ दन्तवाणिज्यमाहदन्तकेशनखास्थित्वग्रोम्णो ग्रहणमाकरे। साङ्गस्य वणिज्याथं दन्तवाणिज्यमुच्यते॥१०७॥
दन्ता हस्तिनां उपलक्षणत्वादन्येऽपि त्रसजीवावयवा दन्तग्रहणेन गृह्यन्ते । तदेवाह-केशाश्चमर्यादीनां, नखा
॥१६॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org