________________
सचित्तप्रतिबद्धाहारो द्वितीयः२। तथा सचित्तेन मिश्रः शबलः आहारः सन्मिश्राहारः । यथा--आर्द्रकदाडिमबीजकुलिकाचिटिकादिमिश्रः पूरणादिः, तिलमिश्रो यवधानादिर्वा, अयमप्यनाभोगातिक्रमादिनातिचारः । अथवा सम्भवत्सचित्तावयवस्यापककणिकादेः पिष्टत्वादिना अचेतनमिति बुझ्या आहारः सन्मिश्राहारः व्रतसापेक्षत्वादतिचार इति तृतीयः ३ । अभिषवोऽनेकद्रव्यसंधाननिष्पन्नः सुरासौवीरकादिः, मांसप्रकारखण्डादिर्वा, सुरामध्वाधभिस्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगातिक्रमादिनाविचार इति चतुर्थः ४ । तथा दुष्पको मन्दपकः स चासावाहारश्च दुष्पक्काहारः, स चार्धस्विन्नपृथुकतन्दुलयवगोधमस्थूलमण्डककर्कटकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचेतनस्तावता परलोकमप्युपहन्ति पृथुकादेर्दष्पकतया सम्भवत्सचेतनावयत्वात् पकत्वेनाचेतन इति मुञ्जानस्याऽतिचार इति पञ्चमः केचित् त्वपकाहारमप्यतिचारत्वेन वर्णयन्ति । अपक्कं चाग्न्यादिना यदसंस्कृतम् । एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति । तुच्छौषधिभक्षमापण केचिदतिचारमाहुः । तुच्छौषधयश्च मुद्दादिकोमलशिम्बीरूपास्ताश्च यदि सचित्तास्तदा सचित्तातिचार एवान्तर्भवन्ति, अथ अग्निपाकादिना अचित्तास्तर्हि को दोषः १ इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगातिक्रमादिभिरतिचारा भावनीयाः एते पश्चातिचारा भोगोपभोगपरिमाणगता बोद्धव्याः॥१८॥
अथ भोगोपभोगातिचारानुपसंहरन् भोगोपभोगव्रतस्य लक्षणान्तरं तद्गतांश्चातिचारानुपदर्शयितुमाहश्रमी भोजनतस्त्याज्याः कर्मतः खरकर्म तु। तस्मिन् पञ्चदशमलान् कर्मादानानि संत्यजेत् ।९९।।
अमी उक्तस्वरूपाः पञ्चातिचाराः, भोजनतो भोजनमाश्रित्य, त्याज्या वर्जनीयाः। भोगोपभोगमानस्य च
Lain Education interna
For Personal & Private Use Only
www.jainelibrary.org