SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ** ऽपि पञ्चभिरपि प्रकारः, प्रतिपन्नवतस्य श्रावकम्य ने युज्यते, कतुमिति शेषः, व्रतमालिन्यहेतुत्वान् । पञ्चधेत्यु पलक्षण मन्येषां महसाकारानाभागादीनाम् । उक्ता अणुव्रतानां प्रत्येकं पञ्च पश्चातिचाराः ५॥६६॥ अथ गुणवतानामवसरः तत्रापि प्रथमगुणव्रतस्य दिग्वितिलक्षणस्याऽतिचारानाह - स्मृत्यन्तर्धानमूर्वाधस्लियं ग्भागव्यतिक्रमः । क्षेत्रवृद्धिश्च पञ्चति स्मृता दिग्विरतिव्रते ॥९॥ दिभिरतिवत पञ्चातिचाराः, इत्यनेन रूपेण, स्मृताः पूर्वाचाय्यः । तद्यथा-स्मृतोजनशतादिरूपदिपरिमाणविषयाया अतिप्याकुलत्वप्रमादित्वमत्यपाटवादिनाऽन्तर्धानं भ्रंशः । तथाहि ... केनचित् पूर्वस्यां दिशि नयोजनशतरूपं परिमाणं कृतमासीत् , गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत पञ्चाशत् ? तस्य चैवं पञ्चाशतमतिकामतोऽतिचारः शतमतिकामतो भङ्गः, सापेक्षवानिरपेक्षत्वाचेति । तस्मात् स्मर्तव्यमेव गृहीतव्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति प्रथमोऽतिचारः १ । तथा ऊर्च पर्वततरुशिखरादेः, अधो ग्रामभूमिगृहकूपादेः, तिर्यक् पूर्वादिदिक्षु, योऽसौ भागो नियमितः प्रदेशः तस्य व्यतिक्रमः; एत त्रयोऽतिचाराः । यसूत्रम्-" उदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे " इति । एते च अनाभोगोतिक्रमादिभिरेवाऽतिचारा भवन्ति, अन्यथाप्रवृत्ती तु भङ्गा एव । यस्तु न करोमि न कारयामीति वा नियम करोति, स विवक्षितक्षेत्रात् परतः स्वयं गमनतः परेण नयनानयनाभ्यां च दिप्रमाणातिक्रमं परिहरति, तदन्य (१) उर्ध्वदिकममाणातिक्रमोऽधोदिकप्रमाणातिक्रमस्तिर्यदिक्प्रमाणातिक्रमः ।। in Education Interations For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy