________________
तृतीय। प्रकाश
योग- एवातिचारो भवतिः बन्धनादयश्च यथासंख्येन धनधान्यादीनां परिग्रहविषयाणां सम्बध्यन्ते । तत्र धनधान्यस्य
F] बन्धनात संख्यातिक्रमो यथा-कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं वा ददाति, तच्च व्रत
भङ्गभयाच्चतर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनात्, यन्त्रणात रज्ज्वा॥१५॥
दिसंयमनात, सत्यकारदानादिरूपाद्वा स्वीकृत्य तद्गृह एव तत् स्थापयतोऽतिचारः१। कुप्यस्य भावतः संख्याsतिक्रमो यथा-कुप्यस्य या संख्या कृता तस्याः कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयाद् भावतो द्वयोवयोर्मीलनेन एकीकरणरूपात पर्यायान्तरात स्वाभाविकसंख्यावाधनात् संख्यामात्रपूरणाचातिचारः । अथवा भावतोऽभिप्रायादथित्वलक्षणाद्विवक्षितकालावधेः परतो ग्रहीष्यामि अतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयतोऽतिचारः २ । तथा गोमहिषीषडवादेविवक्षितसंवत्सराद्यवधिमध्य एव प्रसवे अधिकगवादिभावाद् व्रतभङ्गः स्यादिति तद्भयात कियत्यपि काले गते गर्भतो गर्भग्रहणाद्गर्भस्थगवादिभावेन बहिस्तदभावेन कथञ्चिद्वतभङ्गाद व्रतिनोऽतिचारः ३ । तथा क्षेत्रवास्तुनो योजनात क्षेत्रवास्त्वन्तरमीलनाद्गहीतसंख्याया अतिक्रमोऽतिचारः । तथाहि-किलैकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रवास्तुप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थ वृत्ति( ति )भित्त्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात् कथचिद्विरतिबाधनाचातिचार:४। तथा हिरण्यहेनोदानाद्वितरणाद् गृहीतसंख्याया अतिक्रमः । यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिसंख्या प्रतिपन्ना, तेन च तुष्टराजादेः सकाशात् तदधिकं तल्लब्धं तदन्यस्मै व्रतभङ्गभयाद् ददाति पूर्णेऽवधौ ग्रहीष्यामत्यिभिप्रायेणेति व्रतसापचत्वादतिचारः । एष गृहीतसंख्याऽतिक्रमः, पञ्चधा
॥ १६५॥
Jain Education internat
For Personal & Private Use Only
www.jainelibrary.org