________________
योगशास्त्रम्
॥ १६३॥
स्वकलत्रात परदारवर्जफेन च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाकायमैथुनं न कायं न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति तदा अन्यविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्बती तु मन्यते-विवाह
प्रकाशः। एवायं मया विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचार इति, कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नाऽवस्थायां सम्भवति, मिथ्यादृष्टस्तु भद्रकावस्थायामनुग्रहार्थ व्रतादाने सा सम्भवति । नन्वन्यविवाहनवत स्वापत्यीववाहनेऽपि समान एव दोषः ? सत्यम् , यदि स्वकन्याया विवाहो न कार्यते, तदा स्वच्छन्दचारिणी स्यात् , ततश्च शासनोपघातः स्यात् ; विहितविवाहा तु पतिनियन्त्रितत्वेन न तथा स्यात् । परेऽप्याहुः
पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥१॥
यस्तु दाशार्हस्य कृष्णस्य चेटकराजस्य च स्वापत्येष्वपि विवाहनियमः श्रूयते, स चिन्तकान्तरसद्भावे | द्रष्टव्यः । अन्ये त्वाहुः-अन्यस्य कलत्राऽन्तरस्य विशिष्टसन्तोषाभावात् स्वयं विवाहनमन्यविवाहनम् । अयं स्वदारसन्तुष्टस्याऽतिचारः । इति तृतीयः३। मदने कामेऽत्याग्रहः परित्यक्तान्यसकलव्यापारस्य तदध्यवसायतः योषामुखकक्षोरूपस्थान्तरेष्ववितृप्ततया प्रक्षिप्य प्रजननं महती वेलां निश्चलो मृत एवास्ते, चटक इव चटकायां मुहुर्मुहुर्योषायामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुक्ते; अनेन खन्वौषधप्रयोगेण गजप्रसेकी तुरगावमर्दीव पुरुषो भवतीति बुद्ध्या । इति चतुर्थः ४ । तथा अनङ्गः कामः, स च पुंसः स्त्रीनपुंसकेषु। सेवनेच्छा, हस्तकर्मादीच्छा वा वेदोदयात् । योषितोऽपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । एषोऽनङ्गो नान्यः कश्चित् तेन तस्मिन् ॥१६
in Education Internat
For Personal & Private Use Only
www.jainelibrary.org