SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाश वाम्बरम् ।। २३ ।। अनुज्ञातो ततो विप्रो पुरोभूय महीपतेः । निदध्यतुश्च तां विषणी दध्यतुश्च तो।।२४॥ बोग व तद्रूपं क्व मा कान्तिः क्व तल्लावण्यमप्यगात् । क्षणेनाप्यस्य मानां क्षणिकं सर्वमेव हि ॥ २५ । नृपः शास्त्रम्। प्रोवाच तो कस्मादृष्ट्वा मां मुदितौ पुरा । कस्मादकस्मादधुना विषादमलिनानना ॥ २६॥ ततस्तावूचतुरिदं: ॥११॥ सुधामधुरया गिरा । महाभाग सुरावावां सौधर्मस्वर्गवासिनौ ।। २७ ।। मधे सुरसभं शक्रश्चक्रे त्वद्रुपवर्णनम् । अश्रद्दधानौ तद्रष्टुं मर्त्यमांगताविह !! २८ ॥ शक्रेण वर्णितं यादृक् तादृशं वपुरीक्षितम् । रूपं नृप तवेदानीमन्यादृशमजायत ॥ २६ ॥ अधुना व्याधिभिरयं कान्तिसर्वस्वतस्करैः। देहः समन्तादाक्रान्तो निःश्वासैरिव दर्पणः ।। ३० । यथार्थमभिधायति दाक्तिरोहितयोस्तयोः । विच्छायं वं नृपोऽपश्यद्धिमग्रस्तमिव दुमम् ।। ३१॥ | अचिन्तयच धिगिदं सदा गदपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूच्छा तुच्छबुडयः ॥ ३२ ।। शरीरमन्तरुत्प| नैयाधिभिर्विविधैरिदम् । दीर्यते दारुणेर्दारु दारुकीटगणैरिव ।। ३३ ।। बहिः कथश्चिद्यद्यतत्प्ररोच्येत तथापि | हि । नैयग्रोधं फलमिव मध्ये कृमिकुलाकुलम् ।। ३४ ।। रुजा लुम्पति कायस्य तत्कालं रूपसम्पदम् । महासरो वरस्येव वारिसेवालवल्लरी ॥ ३५ ॥ शरीरं श्लथते नाशा रूपं याति न पापधीः। जरा स्फुरति न ज्ञान धिग् * स्वरूपं शरीरिणाम् । ३६ ।। रूपं लवणिमा कान्तिः शरीरं द्रीणान्यपि । संसारे तरलं सर्व कुशाग्रजलबिन्दुवत् ॥ २७ ॥ अद्यमीनविनाशस्य शरीरस्य शरीरिणाम् । सकामनिर्जरासारं तप एव महत्फलम् ॥३८।। इति | सञ्जातवैराग्यभावनः पृथिवीपतिः । प्रवज्यां स्वयमादित्सुः सुतं राज्ये न्यबीविशत् ।। ३६ ॥ गत्वोद्याने सविनयं (१) ख. ग. ताहगेव पुरेक्षितम् । For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy