________________
यच्चोक्तम्-व्रतयत्ता विशीयत इति तद युक्तम्, विशुद्धाहिंसासद्भाव हि बन्धादीनामभाव एव । तद स्थितमतदन्धादयोऽतिचारा एव । बन्धादिग्रहणम्य चोपलक्षणवान्मन्त्रप्रयोगादयोऽन्येऽप्यतिचारतया ज्ञेयाः ॥९० ।।
अथ द्वितीयस्य व्रतस्वातिचारानाह --- मिथ्योपदेशः सहसाऽभ्याख्यानं गुह्यभाषणम् । विश्वम्तमन्त्रभेदश्च कूटलेखश्च सूनृते ॥९१॥
मिथ्योपदेशोऽसदुपदेशः, प्रतिपन्नमत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमादात्परपीडाकरणे | उपदेशे अतिचारो यथा-वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इति । यद्वा यथास्थितोऽर्थस्तथोपदेशः साधीयान्, विपरीतस्तु अयथार्थोपदेशो, यथा--परेण सन्देहापन्नेन पृष्टे न तथोपदेशः। यद्वा विवाद स्वयं परेण वा अन्यतराभिसन्धानोपायोपदेश इति प्रथमोऽतिचारः १ । सहसा अनालोच्याभ्याख्यानमसद्दोपाध्यारोपणं, यथाचौरस्त्वं पारदारिको वेत्यादि । अन्ये तु सहसाऽभ्याख्यानस्थाने रहस्याभ्याख्यानं पठन्ति; व्याचक्षते च-रह एकान्तस्तत्र भवं रहस्यं रहस्येनाभ्याख्यानमभिशंसनमसदध्यारोपणं, रहस्याभ्याख्यानं यथा-यदि वृद्धा खी ततस्तस्यै कथयति-अयं तव भर्ता तरुण्यामतिप्रसक्तः, अथ तरुणी तत एवमाह अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामो मृदुकाम इति वा परिहसति, तथा स्त्रियमभ्याख्याति भर्तुः पुरः यथा-पत्नी ते कथयति एवमयं मां रहसि कामगर्दभः खलीकरोति, अथवा दम्पत्योरन्यस्य वा पुंसः स्त्रिया वा येन रागप्रकर्ष उत्पद्यते तेन तादृशा रहस्येनानेकप्रकारेणाभिशंसनं हास्यक्रीडादिना न त्वभिनिवेशेन; तथा सति
in Education International
For Personal & Private Use Only
www.jainelibrary.org