________________
दृतीयः प्रकाश
मांत नियत; स्वभोजनवेलायां तु ज्वरितार्दान विना नियमत एवान्यान् विभूतान भाजयित्वा स्वयं भुञ्जीत । मास्त्रम् । अन्नादिगंधोऽपि सार्थकानर्थकभेदो रन्धयत द्रव्यः, नवरम् सापतो गंगचिकिसाथ स्यात, अप
राधकारिणि च वाचैव वदेद् --अद्य ते न दाम्यते भोजनादि । शान्तिनिमितं चोपवासादि कारयेत् । कि बहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनया वर्तनीयम् । ननु हिंसैव श्रावण प्रत्याख्याता नतो बन्धादिकरणेऽपि न दोपो हिंसाविरतेरखण्डितत्वात्; अथ बन्धादयो पि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात् । किञ्च बन्चादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्येत प्रतिवतमतिचारव्रतानामाधिक्यादिति । एवं च न बन्धादीनामतिचारतेति । उच्यते-सन्यं, हिंसैव प्रत्याख्याता न बन्धादयः, केवलं तत्प्रत्याख्याने अर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसापायत्वात्तेपाम् । न च बन्धादिकरणेऽपि व्रतभङ्गः किन्त्वति चार एवं । कथम् ? इह द्विविधं व्रतम् -अन्तवृत्त्या बहिषूच्या च; तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात्पर
प्राणप्रहाणमविगणयन् बन्धादौ प्रवर्तते, न च हिंसा भवति, तदा निर्दयताविरत्यनपेक्षप्रवृत्तत्वेनान्तच्या व्रतस्य1] भङ्गः, हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति देशस्य भञ्जनादेशस्यैव पालनादतिचारव्यपदेशः प्रबनते तदुक्तम्
न मारयामीति कृतव्रतस्य विनैव मृत्युं क इहातिचारः ? । निगद्यते यः कुपितो वधादीन् करोत्यसौ स्यान्नियमानपेक्षः ॥ १॥ मृत्योरभावानियमोऽस्ति तस्य कोपाड्याहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच पूज्या अतीचारमुदाहरन्ति ॥२॥
in Education international
For Personal & Private Use Only