SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ नुवर्नने । कांधाद्यः छविन्ले सद्वितीयोऽतिचार रे । अधिकस्य वोदुमशक्यस्य भारस्यारोपणं गो-करम-रासममनुष्यादेः स्कन्धे शिरमि वा वाहनायाधिरोपणम् : इहापि क्रोधादित्यनुवर्तते, तेन क्रोधात्तदुपलक्षितालोभावा यदधिकभारारोपणं सगीयोऽतिचारः ३ प्रहारो लगुडादिना ताडनं क्रोधादेवेति चतुर्थोऽतिचारः ४ । अन्नादि रोधो भोजनपानादेधिः क्रोधादेवेति पश्रमोतिचारः। अत्र चायमवयकायुक्तो विधिः-बन्धो द्विप दानां चतुष्पदानां का स्थान . सोऽपि सार्थकोऽनर्थको वा, तत्रानर्थकस्ताद विधातुं न युज्यते, सार्थक पुनरसौ द्विविधा, साये निरपेक्षच, तत्र सापक्षो यो दामग्रन्थिना शिथिलेन, यमदीपनादिशु मोचयितु वेत्तु वा शक्यते । निरपेदो बत् निवजगत्ययंत्र व्यते । एवं तावत् चतुष्पदानां बन्धो, द्विपदानामपि दासदामीचौरपाठादिनमत्त पुत्रादीनां यदि वन्वत्तदा सविक्रमणा एव बन्धनीया रक्षणीयाच, यथामिनपादिन विनश्यन्ति ; तथा द्विपदचतुष्पदाः श्रावण त एवं संगृहीतव्या ये अबद्धा एवालते इति । छविच्छेदशेपि तथैव, नवरम् निरपेक्षा हस्तपारकर्थनातिकादि पभिर्दयं चिनत्ति, सापेक्षः पुनर्गण्डं वा वा बिन्धाद्वा दहेति ; तथाधिकमारोऽपि नारोपवितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्रावण मोक्तव्या, अथान्याऽसौ न भवेत् : तदा द्विपदोऽयं भारं स्वपक्षिति अवतारयति च तं वाद्यते, चतुष्पदस्य तु यथोचितभारः किश्चिदुनः क्रियते हलशकटादिषु पुनरुचितलायामसौ मुच्यत इति । प्रहारोऽपि तथैव, नवरम् निरपेक्षः प्रहारो निर्दयताडना, सापेक्षः पुनः श्रावकेयादित एव भीतपर्षदा भवितव्यं, यदि पुनः कोऽपि न करोति विनयं तदातं मर्माणि मुस्वा लतया देवरकेण वा मद् द्विवा ताडयेदिति । तथा अन्नपानादिरोधो न कस्यापि कर्तव्यप्तीणबुभुक्षो ह्येवं HK4-01 in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy