________________
योगशास्त्रम्
॥ १८६॥
Jain Education Internat
_संज्वलनोदयश्च सर्वविरतानामेव, देशविरतानां तु प्रत्याख्यानावरणोदय इति न देशविरतावतिचारसम्भवः । युज्यते चैतत्, अल्पीयस्त्वात्तस्याः, कुन्धुशरीरे व्रणाद्यभाववत् । तथाहि—
प्रथमाणुव्रते स्थूलं सङ्कल्पं निरपराधं द्विविधं त्रिविधेनेत्यादिविकल्पैर्विशेषितत्वेनातिसूक्ष्मतां गते देशाभावात्कथं देशविराधनारूपा अतिचारा भवन्तु १ अतः सर्वनाश एव तस्योपपद्यते । महाव्रतेषु तु ते संभवन्ति, महत्त्वादेव; हस्तिशरीरे व्रणपट्टबन्धादिवदिति । उच्यते – देशविरतावतिचारा न संभवन्तीत्यसङ्गतम् । उपासकदशादिषु प्रतिव्रतमातेचारपञ्चकाभिधानात् । अथ भङ्गा एव ते, न त्वतिचाराः । नैवम्, भङ्गाद्भेदेनातिचारस्यागमे संमतत्वात् । यच्चोक्तम् सर्वेऽप्यतिचाराः संज्वलनोदय एव, तत्सत्यम् । केवलम् सर्वविरतिचारित्रमेवाश्रित्य तदुच्यते, न तु सम्यक्त्वदेशविरती । यतः सब्वे वि अ अइयारा इत्यादि गाथाया एवं व्याख्या -संज्वलनानामेवोदये सर्वविरतावतिचारा भवन्ति, शेषोदये तु मूलच्छेद्यमेव तस्याम् । एवं च न देशविरतावतिचा
राभावः ॥ ८ ॥
तत्र प्रथमत्रते तानाह -
क्रोधादन्धविच्छेदोऽधिकभाराधिरोपणम्। प्रहारोऽन्नादिरोधश्चाहिंसायां परिकीर्त्तिताः ॥९०॥
हिंसायां प्रथमावते श्रमी पञ्चातिचाराः बन्धो रज्ज्वादिना गोमहिष्यादीनां नियन्त्रणम् ; खपुत्रादीनामपि विनयग्रहणार्थं क्रियते, अतः क्रोधादित्युक्तम् ; क्रोधात् प्रबलकषायोदयाद्यो बन्धः स प्रथमोऽतिचारः १ । छविः शरीरं त्वग्वा, तस्याः छेदो द्वैधीकरणम् ; स च पादवल्मीकोपहतपादस्य पुत्रादेरपि क्रियते इति क्रोधादित्य
For Personal & Private Use Only
*+++*000+1703++10
तृतीय
प्रकाशः ।
॥१८६॥
www.jainelibrary.org