________________
त्यक्तवान्नस्त्व तथापि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासीन्मनोरथः ॥ १६ ॥ आरम्भणामुना पुत्र ! शरीरत्यागहेतुना । मनोरथं तमपि मे भक्तमस्युद्यतोऽधुना ।।२०। प्रारब्धं यत्तपस्तत्र न ते विघ्नीभवाम्यहम् । किन्त्वेतत्कशतमं शिलातलमितो भव ।।२१।। अथाचे श्रेणिको हपस्थाने किमब! रोदिपि। ईदृग् यस्याः सुतः स्त्रीषु त्वमेका पुत्रवत्यसि २२। तत्वज्ञोऽयं महासत्वस्त्यक्त्वा तृणमिव श्रियम् । प्रपेदे स्वामिनः पादान साक्षादिव परं पदम् २३ असो जगत्स्वामिशिष्यानुरूपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावतः ॥ २४ ॥ भद्रेवं बाधिता राज्ञा वन्दित्वा तो महामुनी । विमनस्का निजं धाम जगाम श्रेणिकस्तथा ।। २५ । मृत्वा ततस्तौ सर्वार्थसिद्धस्वर्ग बभूवतुः । सुरोत्तमौ त्रयस्त्रिंशत्सागरप्रमितायुषा ।। २६ ।। सत्पात्रदानफलसम्पदमद्वितीयां, स प्राप सङ्गमक आयतिवर्द्धमानाम् । कार्यो नरैरवितथातिथिसंविभागे, भाग्यार्थिभिननु ततः सततं प्रयत्नः ॥ १२७।।।
॥ इति सङ्गमककथानकम् ।। ८८॥
उक्तानि द्वादशवतानि, अथ तच्छेषमतिचाररक्षणलक्षणं प्रस्तोतुमाह-- व्रतानि सातिचाराणि सुकताय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पञ्च व्रते व्रते ॥८६॥ ___ अतिचारो मालिन्यं तद्युक्तानि व्रतानि न सुकृताय भवन्ति, तदर्थमेवैकैकस्मिन् व्रते पञ्च पञ्चातिचाराः परिहरणीयाः । ननु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् । यदाह--
सव्वे वि अ अइशारा संजलणाणं तु उदयतो हुँति । मूलच्छिजं पुण होइ बारसएहं कसायाणं ॥१॥ १ सर्वेऽपि च अतिचाराः संज्वलनानां तु उदयतो भवन्ति । मूलच्छेद्यं पुनः भवति द्वादशानां कषायाणाम् ॥ १ ॥
-
ike---
(
in Education International
For Personal & Private Use Only
www.jainelibrary.org