________________
योग- मणन शालिभद्रा धन्ययुतो यया ॥१॥ गत्वा भद्राग्रहहारि तावभावपि तस्थतः। तप-क्षामतया तो च न केना कहताया माघम् । प्युपलक्षितौ ॥ २ ॥ श्रीवारं शालिभद्रं च धन्यमप्यद्य वन्दितुम् । यामीति व्याकुला भद्राऽप्यज्ञासीदुत्सुका न तौ प्रकाशः।
॥३॥ क्षणमेकमवस्थाय तत्र तो जग्मतुस्ततः । मही नगरद्वारप्रतोन्या च निरीयतुः ।। ४ ॥ तदाऽऽयान्ती पुरे तस्मिन्विक्रेतुं दधिसर्पिषी । शालिभद्रस्य प्राग्जन्ममाता धन्याऽभवत्पुरः ॥ ५ ॥ शालिभद्रं तु सा प्रेक्ष्य सञ्जातप्रस्रवस्तनी । वन्दित्वा चरणौ भक्त्या द्वाभ्यामपि ददौ दधि ॥६॥श्रीवीरस्यान्तिके गत्वा तदालोच्य कृताञ्जलिः। शालिभद्रोऽवदत्स्वामिन्मातृतः पारणं कथम् ॥७॥ सर्वज्ञोऽप्याचचक्षे ऽथ शालिभद्र ! महामुने! । प्राग्जन्ममातरं धन्यामन्यदप्यन्यजन्मजम् ।। ८ ॥ कृत्वा पारणकं दध्नोऽऽपृच्छय च स्वामिनं ततः । वैभारादि ययौ शालिभद्रो धन्यसमन्वितः ।। 8 ।। शिलातले शालिभद्रः सधन्यः प्रतिलेखिते । पादपोपगमं नाम तत्रानशनमाश्रयत् ॥ १० ॥ तदा च भद्रा तन्माता श्रेणिकश्च महीपतिः । आजग्मतुर्भक्तियुक्तौ श्रीवीरचरणान्तिकम् ।। ११ ॥ ततो भद्रावदद्धन्यशालिभद्रौ क तौ मुनी? । भिक्षार्थ नागतौ कस्मादस्मद्वेश्म जगत्पते ! ॥ १२ ॥ सर्वज्ञोऽपि वभाषे तौ
त्वद्वेश्मनि मुनी गतौ । ज्ञातौ न तु भवत्येहागमनव्यग्रचित्तया ॥ १३ ॥ प्राग्जन्ममाता त्वत्सूनोर्धन्या यान्ती * पुरं प्रति । ददौ दधि तयोस्तेन पारणं चक्रतुश्च तौ ॥ १४ ॥ उभावथ महासत्त्वौ सत्वरौ भवमुज्झितुम् । वैभारप
ते गत्वाऽनशनं तौ प्रचक्रतुः ॥ १५ ॥ श्रेणिकेन समं भद्रा वैभाराद्रिं ययौ ततः । तथास्थितावपश्यच्च तावश्मघटिताविव ॥ १६ ॥ तत्कष्टमय पश्यन्ती स्मरन्ती तत्सुखानि च । साऽरोदीद्रोदयन्तीव वैभाराद्रि प्रतिस्वनैः ॥१७॥ आयातोऽपि गृहं वत्स! मया तु स्वल्पभाग्यया । न ज्ञातोऽसि प्रमादेनाप्रसादं मा कृथा मयि ।। १८॥ यद्यपि ॥१८॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org