________________
योग
शास्त्रम्
H१६१ ॥
Jain Education Interna
*****
व्रतभङ्ग एव स्यात् । यदाह
सहसाभक्खाणाई जाणंतो जइ करेज तो भंगो । जइ पुरा णाभोगाईहिंतो तो होइ अइयारो ॥ १ ॥ इति द्वितीयोऽतिचारः २ । तथा गुह्यं गूहनीयं न सर्वस्मै यत्कथनीयं राजादिकार्य्यसंबद्धं तस्यानधिकृतेनैवाकारेङ्गितादिभिर्ज्ञात्वाऽन्यस्मै प्रकाशनं गुह्यभाषणं यथा - एते हीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा भाषणं पैशुन्यं यथा-द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति । इति तृतीयोऽतिचारः ३ । तथा विश्वस्ता विश्वासमुपगता ये मित्रकलत्रादयस्तेषां मन्त्रो मन्त्रणं तस्य भेदः प्रकाशनं तस्यानुवादरूपत्वेन सत्यत्वात् यद्यपि नातिचारता घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधिकृत एव गुह्यं प्रकाशयति, इह तु स्वयं मन्त्रयित्वैव मन्त्रं भिनत्तीत्यनयोर्भेदः । इति चतुर्थोऽतिचारः ४। तथा कूटमसद्भूतं तस्य लेखो लेखनं कूटलेखः, अन्यस्वरूपाक्षरमुद्राकरणम्, एतच्च यद्यपि कायेनासत्यां वाचं न वदामीत्यस्य, न वदामि न वादयामीत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकाराना भोगादिना अतिक्रमादिना वाऽतिचारः; अथवा असत्यमित्यसत्यभणनं मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया व्रतसापेचस्यातिचार एवेति पञ्चमोऽविचारः ५ ।। ६१ ॥
अथ तृतीयवतातिचारानाह
( १ ) सहसाम्याख्यानादीन् जानन् यदि कुर्यात् ततो भङ्गः । यदि पुनरनाभोगादिभ्यस्ततो भवत्यविचारः ॥ १ ॥
For Personal & Private Use Only:
K++*0+++++******+*--
Rea
तृतीयः प्रकाशः ।
॥ १६२॥
www.jainelibrary.org