________________
योगमखानन्तकमपरो भाजनं प्रत्यवेक्षते; माऽन्तरायदोषाः स्थापनादोषा वा भूवनिति । स च यदि प्रथमायां पौरुष्यां
तृतीय निमन्त्रयतेः अस्ति च नमस्कारसहितप्रत्यारल्यानी, ततस्तद्गृह्यते । अथ नास्त्यसौ तदा न गृह्यते, यतस्तद्वोढव्य 1
प्रकाशः। भवति । यदि पुनर्घनं लगेत, तदा गृह्यते संस्थाप्यते च; यो वा उद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तमै ॥१८३॥ तहीयते पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एको न वर्तते प्रेषयितुं, साधुपुरतः श्रावकस्तु मार्गे गच्छति.
ततोऽसौ ग्रहं नीत्वा तावासनेनोपनिमन्त्रयते; यदि निविशेते, तदा भव्यम्, अथ न निविशेते, तथापि विनयप्रयुक्तो भवति. ततोऽसौ भक्तं पानं च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एवा( एव वा )स्ते यावदीयते । साध अपि पश्चात्कर्मपरिहरणार्थ सावशेष गृहीतः, ततो वन्दित्वा विसर्जयति, अनुगच्छति कतिचित्पदानिः ततः स्वयं भुङ्क्ते ॥ यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयति-"यदि साधवोऽभविष्यन् तदा निस्तारितोऽहमभविष्यमिति" । एष पोषधपारणके विधिः । अन्यदातु दवा भुक्ते, भुक्त्वा वा ददातीति । अत्रान्तर श्लोकाः
अन्नादीनामिदं दानमुक्तं धर्मोपकारिणाम् । धर्मोपकारवायानां वर्णादीनां न तन्मतम् ॥ १॥ दत्तेन येन दीप्यन्ते क्रोधलोभस्मरादयः । न तत्स्वर्ण चरित्रिम्यो दद्याच्चारित्रनाशनम् ॥ २॥ यस्यां विदार्यमाणायां म्रियन्ते 4 जन्तुराशयः। क्षितेस्तस्याः प्रशंसन्ति न दानं करुणापराः ॥३॥ यद्यच्छस्त्रं महाहिंस्रं तत्तयेन विधीयते ।
तदहिस्रमना लोहं कथं दद्याद्विचक्षणः ? ॥४॥ संमृच्छन्ति सदा यत्र भूयांसस्त्रसजन्तवः। तेषां तिलानां को | दानं मनागप्यनुमन्यते ॥५॥ दद्यादर्द्धप्रसूतां गां यो हि पुण्याय पर्वणि । नियमाणामिव हहा ! वर्ण्यते सोऽपि
॥१८॥ For Personal & Private Use Only
JanEducationindamana