SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ प्रतिषिद्धत्वाच्छयनासनादावुपयोगः। शय्यासंस्तारकयोश्च शीतोष्णकालयोः शयनादावुपयोगः। वसतिश्च निवासार्थ : यतीनामत्यन्तोपकारिणी । यदाह- . जो देइ उवस्सयं मुणिवराण णेगगुणजोगधारीण । तेणं दिया वत्थामपाणसयणासणविकप्पा ॥१॥ जं तत्थ ठियाण भवे सव्वेसिं तेण तेसिमुवोगो । रक्खपरिपालणा वि, अतो दिया एव ते सव्वे ॥ २॥ सीयायवचाराणं दंसाणं तह य बालमसगाणं । रक्खंतो मुणिवसमे सुरलोयसुहं समजिणइ ॥३॥ एवं यदन्यदप्यौधिकमौपग्रहिकं वा धर्मोपकरणं तत्साधूनां धारयतां न दोषः तदातृणां तु सुतरां गुण एव । उपकरणमानं तु जिणा बारसरूवाओ थेरा चोद्दसरूविणो । अजाणं पसवीसं तु अओ उड्ढे उवग्गहो ॥ १॥ इत्याद्यागमादवगन्तव्यं, इह तु ग्रन्थगौरवभयान प्रतन्यते । इह वृद्धोक्ता सामाचारी-श्रावकेण पोषधं पारयता नियमात्साधुभ्यो दवा भोक्तव्यम् । कथम् ? यदा भोजनकालो भवति तदा आत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून निमन्त्रयते भिक्षां गृहीतेति ॥ साधूनां च तं प्रति का प्रतिपत्तिः ? उच्यते-तदैकः पटलकमन्यो (१) यो ददात्युपाश्रयं मुनिवराणामनेकगुणयोगधारिणाम् । तेन दत्ता वस्त्रान्नपानशयनासनविकल्पाः ॥ १॥ (२) यत्तत्र स्थितानां भवेत् सर्वेषां तेन तेषामुपयोगः । रक्षापरिपालना अपि, अतो दत्ता एव ते सर्वे ॥२॥ (३) शीतातपचौरेभ्यो दंशेभ्यस्तथा च बालमशकेभ्यः । रक्षन् मुनिवृषभान सुरलोकसुखं समर्जति ॥ ३ ॥ । (४) जिना द्वादशरूपाः स्थविराश्चतुर्दशरूपिणः । आर्याणां पञ्चविंशतिस्तु अतः ऊर्ध्वमुपग्रहः ॥ १॥ Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy