SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ योग शास्रम् ॥ १८२ ॥ Jain Education Inter --++-+ +OK+-*/0/+@ परमार्ष च 'सेवेमि जे अईया जे अणागया जे अ वट्टमाणां ते सब्वे सोवहिधम्मो देसियन्वो त्ति कट्टु एवं देवदुसमादाय निक्खमिंसु निक्खामंति निक्खमिस्संति वा । प्रव्रज्योत्तरकालं च सर्वबाधासहत्वान्न वस्त्रेण प्रयोजनमिति यथाकथञ्चित्तदपैतु नाम । गुरुलिङ्गानुवर्त्तनं च तच्छिष्याणां यदुक्तं, तदैरावणानुकरणमिव सामान्यकरिणाम् । किं च तीर्थकरानुकारमिच्छद्भिर्मठे निवसनमाधाकर्मिकादिपरिभोगस्तैलाभ्यङ्गोऽङ्गारशकटी सेवनं तृणपटीपरिधानं कमण्डलुधारणं बहुसाधुमध्ये निवासस्थानां धर्मदेशनायाः करणं शिष्यशिष्यादीचादिकं सर्वमविधेयं स्यात्, तच्च कुर्वन्ति । कम्बलस्य च वर्षासु बहिर्निर्गतानां तात्कालिकष्वृष्टावप्काय रचणमुपयोगः, बालवृद्धग्लाननिमित्तं वर्षत्यपि जलधरे भिक्षायै निःसरतां कम्बलावृतदेहानां न तथाविधाप्काय विराधना, उच्चारप्रस्रवणादिपीडितानां कम्बलावृतदेहानां गच्छतामपि न तथाविधा विराधना । छत्राद्याच्छादितानां कम्बलमन्तरेणापि गच्छतां को दोष ? इति चेत् न 'छत्तस्स य धारणट्ठाए' इत्यागमेन छत्रस्य प्रतिषिद्धत्वात् ।। रजोहरणं पुनः साक्षाजीवरक्षार्थं प्रतिलेखनाकारित्वादुपयोगीति कस्तत्र विवादं कुर्यात् ? । मुखवस्त्रमपि सम्पातिमजीवरच खादुष्णमुखवातविराध्यमानबाह्यवायुकायजीवरक्षणान्मुखे धूलिप्रवेशरक्षणाच्चोपयोगि । पीठफलकयोर्वर्षासु पनककुन्यादिसंसक्तायां भुवि भूशयनस्य ( १ ) सेवे येऽतीता येऽनागता ये च वर्तमानास्ते सर्वे सोपधिधर्मो देष्टव्य इति कृत्वा एकं देवदूष्यमादाय निरक्रमिषुः निष्क्रामन्ति निष्क्रमिष्यन्ति वा । For Personal & Private Use Only K+2070-08-16- तृतीयः प्रकाशः । हूँ॥ १८२ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy