________________
योग
शास्रम्
॥ १८२ ॥
Jain Education Inter
--++-+
+OK+-*/0/+@
परमार्ष च
'सेवेमि जे अईया जे अणागया जे अ वट्टमाणां ते सब्वे सोवहिधम्मो देसियन्वो त्ति कट्टु एवं देवदुसमादाय निक्खमिंसु निक्खामंति निक्खमिस्संति वा ।
प्रव्रज्योत्तरकालं च सर्वबाधासहत्वान्न वस्त्रेण प्रयोजनमिति यथाकथञ्चित्तदपैतु नाम । गुरुलिङ्गानुवर्त्तनं च तच्छिष्याणां यदुक्तं, तदैरावणानुकरणमिव सामान्यकरिणाम् । किं च तीर्थकरानुकारमिच्छद्भिर्मठे निवसनमाधाकर्मिकादिपरिभोगस्तैलाभ्यङ्गोऽङ्गारशकटी सेवनं तृणपटीपरिधानं कमण्डलुधारणं बहुसाधुमध्ये निवासस्थानां धर्मदेशनायाः करणं शिष्यशिष्यादीचादिकं सर्वमविधेयं स्यात्, तच्च कुर्वन्ति ।
कम्बलस्य च वर्षासु बहिर्निर्गतानां तात्कालिकष्वृष्टावप्काय रचणमुपयोगः, बालवृद्धग्लाननिमित्तं वर्षत्यपि जलधरे भिक्षायै निःसरतां कम्बलावृतदेहानां न तथाविधाप्काय विराधना, उच्चारप्रस्रवणादिपीडितानां कम्बलावृतदेहानां गच्छतामपि न तथाविधा विराधना । छत्राद्याच्छादितानां कम्बलमन्तरेणापि गच्छतां को दोष ? इति चेत् न 'छत्तस्स य धारणट्ठाए' इत्यागमेन छत्रस्य प्रतिषिद्धत्वात् ।। रजोहरणं पुनः साक्षाजीवरक्षार्थं प्रतिलेखनाकारित्वादुपयोगीति कस्तत्र विवादं कुर्यात् ? । मुखवस्त्रमपि सम्पातिमजीवरच खादुष्णमुखवातविराध्यमानबाह्यवायुकायजीवरक्षणान्मुखे धूलिप्रवेशरक्षणाच्चोपयोगि । पीठफलकयोर्वर्षासु पनककुन्यादिसंसक्तायां भुवि भूशयनस्य ( १ ) सेवे येऽतीता येऽनागता ये च वर्तमानास्ते सर्वे सोपधिधर्मो देष्टव्य इति कृत्वा एकं देवदूष्यमादाय निरक्रमिषुः निष्क्रामन्ति निष्क्रमिष्यन्ति वा ।
For Personal & Private Use Only
K+2070-08-16-
तृतीयः
प्रकाशः ।
हूँ॥ १८२ ॥
www.jainelibrary.org