________________
तृतीयः प्रकाशा
॥१८॥
| वाचकमुख्यस्त्वाह
किश्चिच्छुद्धं कल्प्यमकल्प्यं स्यात् स्यादकम्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजायं वा ॥१॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कन्प्यं नैकान्तात्कल्पते कल्प्यम् ॥२॥
ननु यथा शास्त्रे आहारदातारः श्रूयन्ते न तथा वस्त्रादिदातारः, न च वस्त्रादिदानस्य फलं श्रूयते, तब बनादिदानं युक्तम् । नैवम् । भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात् । यथा-"समणे निग्गंथे फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकवलपायपुंछणेणं पीढफलगसेज्जासंथारएणं पडिलामेमाणे विहरह।"
इत्याहारवत्संयमाधारशरीरोपकारकत्वाद्वस्त्रादयोऽपि साधुभ्यो देयाः। संयमोपकारित्वं च वस्त्रस्य तावत तृणग्रहणानलसेवानिवारणार्थत्वेन, धर्मशुक्नध्यानसाधनार्थत्वेन, ग्लानपीडापरिहारार्थत्वेन, मृतकपरिष्ठापनार्थत्वेन च । यदाहुः
तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिढ कप्पग्गहणं गिलाणमरणट्ठया चेव ॥१॥ वाचकोऽप्याह
शीतवातातपैर्दशैर्मशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यान न सम्यक् संविधास्यति ॥१॥ इत्यादि
(१) श्रमणान् निर्ग्रन्थान् प्रासुकेन एषणीयेन अशनपानखादिमस्वादिमेन वस्त्रपतद्ग्रहकम्बलपादपोछनेन पीठफलकशय्यासंस्तारकेण प्रतिलाम्यमानान् विहारयति ।
(२) तृणग्रहणाऽनलसेवानिवारणाय धर्मशुक्लध्यानार्थम् । दिष्टं कल्पग्रहणं ग्लानमरणार्थ चैव ॥१॥
॥१८१॥
in Education Interna
For Personal & Private Use Only
www.jainelibrary.org