SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ १० ॥ Jain Education Inter 0310/07/04,10 +10+9 क्षिणोति योगः पापानि चिरकालार्जितान्यपि । प्रचितानि यथैधांसि क्षणादेवाशुशुक्षणिः ॥७॥ यथा चिरकाल मीलितान्यपीन्धनानि चणमात्रप्रचितोऽप्यकृशः कृशानुर्भस्मसात्करोति । एवं योगः क्षणमा - त्रेणैव चिरसञ्चितपापसंचयक्षमो भवतीति ॥ ७ ॥ योगस्य फलान्तरमाह - कफविमलामर्शसर्व्वैषधिमहर्द्धयः । सम्भिन्नश्रोतोलब्धिश्च योगं ताण्डवडम्बरम् ॥ ८ ॥ महर्द्धिशब्दः प्रत्येकमपि सम्बध्यते । कफः श्लेष्मा विप्रुडुच्चारः पुरीषमिति यावत् । मलः कर्णदन्तनासिका - नयन जिद्दोद्भवः शरीरसम्भवश्च । श्रमर्शो हस्तादिना स्पर्शः सर्व्वे विण्मूत्रकेशनखादय उक्ता अनुक्ताच औषधयो योगप्रभावान्महर्द्धयो भवन्ति । अथवा महर्द्धयो विभिन्ना एवाणुत्वादयः तथा श्रोतांसीन्द्रियाणि संभिन्नानि सङ्गतानि एकैकशः सर्व्वविषयैस्तेषां लब्धिर्योगस्येदं यौगं ताण्डवडम्बरं दर्शितम् । तथाहि योगमाहात्म्याद्योगिनां कफबिन्दवः । सनत्कुमारादेखि जायन्ते सर्व्वरुदिः ॥ १ ॥ सनत्कुमारो हि पुरा चतुर्थचक्रवर्च्य भूत् । पदखण्डपृथिवीभोक्ता नगरे हस्तिनापुरे ॥ २ ॥ कदाचिच सुधर्मायां सभायां जातविस्मयः । रूपं तस्याप्रतिरूपं वर्णयामास वासवः ॥ ३ ॥ राज्ञः सनत्कुमारस्य कुरुवंशशिरोमणेः । यद्रूपं न तदन्यत्र देवेषु मनुजेषु वा ॥ ४ ॥ इति प्रशंसां रूपस्याश्रद्दधानावुभौ सुरौ । विजयो वैजयन्तश्च पृथिव्यामव( १ ) पि कृशः प्रत्यन्तरे । ( २ ) विलसितम् । For Personal & Private Use Only 103-08-1.0008084+08+0 प्रथमः प्रकाशः । ॥ १० ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy