________________
योगशास्त्रम्
॥ १० ॥
Jain Education Inter
0310/07/04,10
+10+9
क्षिणोति योगः पापानि चिरकालार्जितान्यपि । प्रचितानि यथैधांसि क्षणादेवाशुशुक्षणिः ॥७॥ यथा चिरकाल मीलितान्यपीन्धनानि चणमात्रप्रचितोऽप्यकृशः कृशानुर्भस्मसात्करोति । एवं योगः क्षणमा - त्रेणैव चिरसञ्चितपापसंचयक्षमो भवतीति ॥ ७ ॥
योगस्य फलान्तरमाह -
कफविमलामर्शसर्व्वैषधिमहर्द्धयः । सम्भिन्नश्रोतोलब्धिश्च योगं ताण्डवडम्बरम् ॥ ८ ॥ महर्द्धिशब्दः प्रत्येकमपि सम्बध्यते । कफः श्लेष्मा विप्रुडुच्चारः पुरीषमिति यावत् । मलः कर्णदन्तनासिका - नयन जिद्दोद्भवः शरीरसम्भवश्च । श्रमर्शो हस्तादिना स्पर्शः सर्व्वे विण्मूत्रकेशनखादय उक्ता अनुक्ताच औषधयो योगप्रभावान्महर्द्धयो भवन्ति । अथवा महर्द्धयो विभिन्ना एवाणुत्वादयः तथा श्रोतांसीन्द्रियाणि संभिन्नानि सङ्गतानि एकैकशः सर्व्वविषयैस्तेषां लब्धिर्योगस्येदं यौगं ताण्डवडम्बरं दर्शितम् ।
तथाहि योगमाहात्म्याद्योगिनां कफबिन्दवः । सनत्कुमारादेखि जायन्ते सर्व्वरुदिः ॥ १ ॥ सनत्कुमारो हि पुरा चतुर्थचक्रवर्च्य भूत् । पदखण्डपृथिवीभोक्ता नगरे हस्तिनापुरे ॥ २ ॥ कदाचिच सुधर्मायां सभायां जातविस्मयः । रूपं तस्याप्रतिरूपं वर्णयामास वासवः ॥ ३ ॥ राज्ञः सनत्कुमारस्य कुरुवंशशिरोमणेः । यद्रूपं न तदन्यत्र देवेषु मनुजेषु वा ॥ ४ ॥ इति प्रशंसां रूपस्याश्रद्दधानावुभौ सुरौ । विजयो वैजयन्तश्च पृथिव्यामव( १ ) पि कृशः प्रत्यन्तरे । ( २ ) विलसितम् ।
For Personal & Private Use Only
103-08-1.0008084+08+0
प्रथमः
प्रकाशः ।
॥ १० ॥
www.jainelibrary.org