________________
* योगमिति शेपः । तथा गुरुपारम्पर्य्यात् तथा स्वसम्बेदनादेवं विधा योगं निश्चित्य तच्छास्त्रं विरच्यते । एतदेव | निर्वहणे वक्ष्यति । ___या शास्त्रात्स्वगुरोर्मुखादनुभवाचाज्ञायि किश्चित् कचित् योगस्पोपनिषद्विवेकिपरिपञ्चेतश्चमत्कारिणी। श्रीचौरे लुक्यकुमापालनृपतेरत्यर्थमभ्यर्थनादाचार्येण निवेशिता पथि गिरा श्रीहेमचन्द्रेण सा ॥ १ ॥ ४:।
योगस्यैव माहात्म्यमाहयोगः सर्वविपदल्लीविताने परशुः शितः। अमूलमन्त्रतन्त्रं च कामणं नितिश्रियः ॥५॥
सर्वा विपद आध्यात्मिक-नाधिभौतिक-आधिदैविकलक्षणाः ताश्चातिविततत्वाद्वल्लीरूपास्तासां वितानः | समूहस्तत्र तीक्ष्णः परशुर्योग इत्यनर्थपरिहारो योगस्य फलम् । उत्तरार्द्धनार्थप्राप्तिमोक्ष लक्ष्म्याः परमपुरुषार्थरूपाया | मूलमन्त्रतन्त्र परिहारेण कार्मणं संवननं योगः । कार्मणं हि मूलमन्त्र तन्त्रैर्विधीयते । योगस्तु मूलादिरहित एव मोक्षलक्ष्मीवशीकरण हेतुरिति ।। ५॥ कारणोच्छेदमन्तरेण न विपल्लक्षणस्य कार्यस्योच्छेदःशक्यक्रिय इति विपत्कारणपापनिर्घातहेतुत्वं योगस्याहभूयांसोऽपि हि पाप्मानः प्रलयं यान्ति योगतः । चण्डवाताद्घनघना घनाघनघटा इव ॥६॥
बहून्यपि पापानि योगात्प्रलयमुपयान्ति प्रचण्डवातोध्धृता अतिघना मेघघटा इव ॥ ६ ॥ स्यादेतदेकजन्मोपार्जितं पापं योगःक्षिणुयादपि अनेकभवपरम्परोपात्तपापस्य तु निमूलनं योगादसम्भावनीयमित्याह
Education International
For Personal Private Use Only