SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ * योगमिति शेपः । तथा गुरुपारम्पर्य्यात् तथा स्वसम्बेदनादेवं विधा योगं निश्चित्य तच्छास्त्रं विरच्यते । एतदेव | निर्वहणे वक्ष्यति । ___या शास्त्रात्स्वगुरोर्मुखादनुभवाचाज्ञायि किश्चित् कचित् योगस्पोपनिषद्विवेकिपरिपञ्चेतश्चमत्कारिणी। श्रीचौरे लुक्यकुमापालनृपतेरत्यर्थमभ्यर्थनादाचार्येण निवेशिता पथि गिरा श्रीहेमचन्द्रेण सा ॥ १ ॥ ४:। योगस्यैव माहात्म्यमाहयोगः सर्वविपदल्लीविताने परशुः शितः। अमूलमन्त्रतन्त्रं च कामणं नितिश्रियः ॥५॥ सर्वा विपद आध्यात्मिक-नाधिभौतिक-आधिदैविकलक्षणाः ताश्चातिविततत्वाद्वल्लीरूपास्तासां वितानः | समूहस्तत्र तीक्ष्णः परशुर्योग इत्यनर्थपरिहारो योगस्य फलम् । उत्तरार्द्धनार्थप्राप्तिमोक्ष लक्ष्म्याः परमपुरुषार्थरूपाया | मूलमन्त्रतन्त्र परिहारेण कार्मणं संवननं योगः । कार्मणं हि मूलमन्त्र तन्त्रैर्विधीयते । योगस्तु मूलादिरहित एव मोक्षलक्ष्मीवशीकरण हेतुरिति ।। ५॥ कारणोच्छेदमन्तरेण न विपल्लक्षणस्य कार्यस्योच्छेदःशक्यक्रिय इति विपत्कारणपापनिर्घातहेतुत्वं योगस्याहभूयांसोऽपि हि पाप्मानः प्रलयं यान्ति योगतः । चण्डवाताद्घनघना घनाघनघटा इव ॥६॥ बहून्यपि पापानि योगात्प्रलयमुपयान्ति प्रचण्डवातोध्धृता अतिघना मेघघटा इव ॥ ६ ॥ स्यादेतदेकजन्मोपार्जितं पापं योगःक्षिणुयादपि अनेकभवपरम्परोपात्तपापस्य तु निमूलनं योगादसम्भावनीयमित्याह Education International For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy